________________
, परिशिष्ट
श्लोक
पृष्ठ नं.
[स]
,५७०
४०
१२५
२०२ २४९ २६० २६२ .
१२६
६००
१९४
० ०. ० in sr w w w 5 am
ur VM ०
२३१
मिटा
२७४
२
पृष्ठ नं. श्लोक
सामग्री यावती यस्य सानिध्यमात्रतस्तस्य साधारणगुणत्वे तु
साध्यसाधनवैकल्यं १२७ सादृश्यात् प्रत्यभिज्ञानं १६३ सत्यमद्वयमेवेदं
समस्तं तद्वचोन्यस्य २०१ सर्वस्य तत्वनिर्णीतेः
सिद्धांते क्षायिकत्वेन २३८ सिद्धं परमतं तस्य
सिद्धोऽप्यात्मोपयोगात्मा
स्थितस्य च चिरं स्वायु२८३ सुखबुद्धयादयो धर्माः २८९ सुगतोऽपि न मार्गस्य २९० सुषुप्तस्यापि विज्ञानः २९८ सूक्ष्माद्यर्थोपदेशो हि. ३५४ सूक्ष्माद्यर्थोपि वाध्यक्षः . ३६६ सूक्ष्मो भूतविशेषश्चेत्
सूक्ष्मो भूतविशेषश्च ४५४ सूक्ष्मत्वान्न कचिद्बाह्य४८४ संयोगो द्रव्यरूपायाः ४८४ संयोगो युतसिद्धानां ४९६ | संसारकारणत्रित्वा५०४ संसारे तिष्ठतस्तस्य ५१४ संवृत्या स्वप्नवत्सर्वे ५२५ संवृतं चेत्क नामार्थ
संप्रदायाव्यवच्छेदः ५६८ संस्कारस्याक्षमात्तस्य २३९ संस्कारस्यायुराठ्यस्य
सत्यां तत्प्रतिपित्सायाम् सर्वसम्बन्धि तद्बोप्दु सर्वसम्बन्धिसर्वज्ञसर्वप्रमातृसम्बन्धिसमवायो हि सर्वत्र सन्तानस्याप्यवस्तुत्वात् सर्वथानुपकारित्वात् सत्वादिना समानत्वात् सर्वथा पंचमं भूतसर्वथैकान्तरूपेण सह नीलादिविज्ञानं समस्ताः कल्पना हीमा सन्तानैकत्वसंसिद्धिः स च बुद्धतरज्ञानसन्तानवासनाभेदसदात्मानवबोधादिसर्वस्य सर्वदा पुंसः सम्बंधान्तरतः सा चेत् सर्वथैव सतोनेन सहकारिविशेषस्यास तु शक्तिविशेषः स्यात् सम्यग्ज्ञानं विशिष्टं चेत सामानाधिकरण्यस्य सत्यं कचिदिष्टत्वात सद्बोधपूर्वकत्वेऽपि समुच्छिन्नक्रियस्यातो सम्यग्बोधस्य सदृष्टा सामग्रीजनिको नैकं
३६..
१०० १२०
२३३
२३८ २४६ ४३८ ४४१ ५४० ५४२ ६२१ ६२३
५२५