SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट पृष्ठ नं. पृष्ठ नं. श्लोक हंत रत्नत्रयं किंन २२० १५५ . २४० २८६ ३६९ ६३० २५२ १२२ १२३ क्षणक्षयेऽपि नैवास्ति क्षायिकत्वान्न सापेक्षक्षित्यादिसमुदायाः क्षीणमोहस्य किं न स्यात् क्षीणेऽपि मोहनीयाख्ये क्षीयते कचिदामूलं ५८५ ५८६ २२८ ५२९ ५३० १८ श्लोक संवेदनान्तरेणैव संयुक्ते सति किन्न स्यात् संवेदनाविशेषेऽपि संसारव्याधिविध्वंसः स्याद्वादिनामतो युक्त स्माद्गुणी चेत् स एवात्मा स्थानत्रयाविसंवादि स्वसंबधि यदीदं स्याद् स्वचित्तशमनात्तस्य स्वसंवेदनतः सिद्धः स्वसंवेदनमप्यस्य स्वसंवेदनमेवास्य स्वस्मिन्नेव प्रमोत्पत्तिः . स्वसंवेद्ये नरे नायं स्वरूपं चेतना पुंसः स्वप्नसिद्धं हि नो सिद्ध स्वाध्यायादि स्वभावेन स्वार्थाकारपरिच्छेदो . स्वाभिप्रेतप्रदेशाप्ते स्वाभिप्रेतार्थसम्प्राप्ति २१२ ३२१ ३२५ १५९ १६२ ३०८ ६२४ १४४ ज्ञाताहमिति निणीतः ज्ञानमात्रात्तु यो नाम ' . ज्ञानमेव स्थिरीभूतं ज्ञानसंसर्गतोऽप्येष ज्ञानाश्रयत्वतो वेधा ज्ञानवानहमित्येष ज्ञानं विशेषणं पूर्व ज्ञानवानहमित्येष ज्ञानसम्यक्त्वहेतुत्वात् ज्ञानादेवाशरीरत्वज्ञानोत्पत्तौ हि सदृष्टिः ज्ञानावृत्यादिकर्माणि सापकानुपळभोऽस्ति ३०९ ४६६ . ४५६ हेतोर्नरत्वकायादि हेतोरात्मोपभोगेना ४९० ५१४ ५३० १३९
SR No.090496
Book TitleTattvarthshlokavartikalankar Part 2
Original Sutra AuthorVidyanandacharya
AuthorVardhaman Parshwanath Shastri
PublisherVardhaman Parshwanath Shastri
Publication Year1951
Total Pages674
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy