________________
प्रस्तावना
34
अकस्मादिति चेत्, अनिर्मोक्षप्रसङ्गः ।
त. रा. वा. पृष्ठ ६४३ अकस्माच्च न बन्धः स्यादनिर्मोक्षप्रसङ्गतः । बन्धोपपत्तिस्तत्र स्यान्मुक्तिप्राप्तेरनन्तरम् ॥१०॥
त० सा० अधि०८ मात्वा त्,ि न, भारत्वात् ।।७।।
त० रा. वा० पृष्ट ६४३ पातोऽपि स्थानवत्वान्न तस्य नासयतस्वतः । थानवाघानपात्रस्य प्रपातोऽयो प्रवं भवेस् ॥ ११ ॥
तसा० अधि०८ गौरवाभावाच्च ।। ८ ॥
त० रा. वा. पृष्ट ६४३ तथापि गौरवाभावान्न पातोऽस्य प्रसज्जते । वृन्तसम्बन्धविच्छे पतत्याम्रफलं गुरु ॥१२॥
तः सा० अघि०८ परस्परोपरोष इति चेत्, न, अवगाहनशक्तियोगात् ॥ ९॥
त. रा. वा० पृष्ठ ६४३ अल्पक्षेने तु सिद्धानामनन्तानां प्रसज्यते । परस्परोपरोधोऽपि नावगाहनशक्तितः ।। १३ ।। नानाबीपप्रकाशेषु मूप्तिमरस्वपि दृश्यते । न विरोधः प्रदेशेऽल्पे हन्ताभूतषु किं पुनः ।। १४ ।।।
त: सा. अत्रि०८ अमाकारत्वारभाव इति चेत्, न, अतोतानन्तरशरोरानुविधायित्वात् ।। १२ ॥
त. रा. वा पृष्ठ ६४३ आकाराभावतोभावो न च तस्य प्रसज्यते । अनन्तरपरित्यक्तशरीराफारधारिणः ।। १५ ।।
तः सा अघि० ८ शरीरानुविधापिले तदभावाविसर्पणप्रसङ्ग इति चेत्, न, कारगाभावात् ।। १३ ॥
तः रा० वा० पृष्ठ ७४३ शारीरानुविधायित्वे तदभावाद्विसर्पणम् । लोकाकाशनमाणस्य तावनाकारणत्वतः ॥ १६॥
त. सा० अघि०८ नामकर्मसंबन्धात संतरणविसर्पणधर्मत्वं प्रदीपप्रकाशयत् ॥ १४ ॥
त. रा० बा० पृष्ट ६४३