SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसार तत्त्वार्थसारप्रन्थका फल वसन्ततिलकाछन्द तत्वार्थसारमिति यः समधीविदित्वा निर्वाणमार्गमधितिष्ठति निःप्रकम्पः । संसारबन्धमवधूप स धृतमोह श्चैतन्यरूपमचलं शिवतत्वमेति ॥२२॥ अर्थ-मध्यस्थ बुद्धिको धारण करनेवाला जो पुरुष इस तरह तत्त्वार्थसारको जानकर निश्चल चित होता हुआ मोक्षमागका आश्रय लेता है वह निर्मोह संसारबन्धको दूर कर चैतन्यस्वरूप अविनाशी मोक्षतत्त्वको प्राप्त होता है ||२२।। ग्रन्थकर्ताको निरभिमानता वर्णाः पदानां कर्तारो वाक्यानां तु पदावलिः । वाक्यानि चास्य शास्त्रस्य कणि न पुनर्वयम् ।।२३॥ अर्थ-वर्ण-अक्षर, पदोंके कर्ता है, पदोंका समूह वाक्योंका कर्ता है और वाक्य इस शास्त्रके कर्ता हैं, हम-अमृतचन्द्राचार्य नहीं हैं ।। २३ ।। इति श्रीमद्मृत चन्द्रसूरीणां कृतिः तत्त्वार्थसारो नाम मोक्षशास्त्रं समाप्तम् । इस प्रकार श्री अमृतचन्द्राचार्यको कृति तत्वार्थसार नामका मोक्षशास्त्र समाप्त हुआ । टोकाकर्तृनिवेदनम् अमृतेन्दुमहासूरि नानयविशारदः । ग्रन्थं तत्त्वार्थसारं यं रचयामास सत्कृपः ॥ १॥ तस्येमां सरला टीका राष्ट्रभषामयी सुधीः । गल्लीलालतनुजातो जानक्युदरसंभवः ॥ २॥ पन्नालालो महाबालो विदधी सागरस्थितः । पञ्चनवचतुर्युग्मवर्षे वीराब्दसंज्ञिते ॥ ३ ॥ ज्येष्ठस्य कृष्णपक्षस्य नवम्यां सत्तिथौ शुभा। पुणेषा विदुषामस्तु ज्ञानवर्धनतत्परा ॥ ४ ॥ आज्ञानेन प्रमादेन दोषा ये विहिता मया । बुधः संशोधनीयास्ते ज्ञानभूषाविभूषितः ।। ५ । अज्ञोऽहमल्पविद्योऽहं विविधद्वन्द्वतत्परः । अमतेन्दुं क्षमा याचे कृते दोषस्य सन्ततेः ॥ ६॥ कृतिरेशा प्रयासो मे दिनानामेकविंशतेः । पूर्णा निर्विघ्नरूपेण हृदयं मोदते ततः ।। ७ ॥
SR No.090494
Book TitleTattvarthsar
Original Sutra AuthorAmrutchandracharya
AuthorPannalal Jain
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year
Total Pages285
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy