SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ १ १७७ १२५ ६८ १७० ७६ पश्चानुक्रमणी अकस्माच्च न बन्धः स्याद् __१९४ अनुदीर्ण तपःशक्त्या अकामनिर्जरा बाल- १२० अनुप्रवृतिः सामान्य अकालाधीनिराचार्यो ११५ अनुभूय क्रमाकर्म अजस्रं जीवाचातित्वं ११८ अनुवीचिचचश्चेति अणुस्कन्धविभेदेन १०३ अनेक कार्यकारित्वं अतस्तु गतिवैकृत्यं १९९ अनेकप्राणिमास्थानं अतिक्रमो विरुद्ध च १३३ अन्तनींकसमया अतियः संविमागश्च १३. अन्तरायस्य वैचित्र्याद् अथ तत्वार्थसारोऽयं १ अन्त्यमापेक्षिक चेति अब सत्संख्याक्षेत्र २४ अन्यत्रानपमृत्युभ्यः अधस्तिर्यकतयोच घ १९९ अन्यः सचेतनो जोवों अधोभागे हि लोकस्य अन्याः पञ्च नव द्वे च मधो वेत्रासनाकारो ७६ अन्या साधारणा भावा अनगारस्तथागारो अन्योन्योदीरितासह्यअनन्त केवलज्योतिः अपरं च व्रतं तेषां अनन्स केवलज्योति: ११. अपूर्वकरणं कुर्वन् अनन्त केवलज्योतिः अभावाद् बन्धहेतून अनन्लकेवलज्योतिः अभावो योऽभिमानस्य अनन्तकेवलज्योतिः अभिव्यकप्रतिकार अनन्त केवलज्योतिः १९२ अभ्युत्थानानुगमन অনলহমাদ্ৰাহ্ १०३ अर्थव्यञ्जनयोगाना अनन्तानन्तजोवानाम् २६ अर्थव्यञ्जनयोगाना वीचारः अनन्तभूतस्तस्य स्याद् ३४ अर्थसंकल्पमात्रस्य अनादरार्थश्रवण ११५ अर्द्धभागे हि लोकक्ष्य अनादिनित्यसम्बन्धात् १४४ अल्पक्षेत्रं तु सिद्धानाअनादिबन्धनोपाधि- १७६ अल्मक्षेत्रे स्पितिर्दष्टा अनित्यं शरणाभावो १६९ अल्पसंक्लेशणादानं अनुक्तस्य ध्रुवस्येति ७ अल्पेऽधिकरण द्रव्यं अनुगोजानुगामी च १२ अवगाहनसामर्थ्यात् १९२ १६१ १६४ १८३ ८७
SR No.090494
Book TitleTattvarthsar
Original Sutra AuthorAmrutchandracharya
AuthorPannalal Jain
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year
Total Pages285
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy