SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ महादेव नृसिंहपकाशिकान्म तनिग्गरः M.P तत्र तद्न्यथासिद्धमिति । नन्वेवं तस्याऽष्टद्रव्यात्यद्रव्यत्वादिनाऽन्यथासिद्धिः कुतः ? 'अवश्यक्युप्मेत्यादित' इति चेत् ? आकाशत्वेनाऽपि तत एव साऽस्तु । * जयलता है अर्थः । तथाहि यदन्यं = यस्मात् प्रकृतकायांत् अतिरिक्तं कार्यं प्रति पुर्ववृत्तिनाघटितरूपेण एव यस्य = : यद्रूपावच्छिन्नम्य यं = प्रकृतकार्यं प्रति पूर्ववृत्तिता गृह्यते तत्र प्रकृतकार्य तत् द्वितीयं अन्यथासिद्धम् । शब्दं प्रति पूर्ववनिताघटितरूपेणाकाशस्व घटं प्रति पूर्ववृत्तितागृहात इति पानी गगनमन्यथासिद्धम् । पूर्वशब्दं प्रति पूर्ववृत्विरितरूपेणैवाकाशस्य शब्दविशिष्टश प्रति पूर्ववृत्तिता गृहात इति शब्दविशिष्टशत्वावच्छिने गगनमन्यथासिद्धम् । न च स्वर्गपूर्ववृत्तित्वदितस्वर्गजनकत्वेन रूपेण यागस्पाऽपूर्वं प्रति पूर्ववृत्तित्वग्रहादपूर्वं प्रति यागस्यान्यथासिद्धत्वापत्तिरिति वाच्यम्, स्वगंजनकलेन यागस्यापूर्वी प्रत्यन्यथासिद्धत्वेऽपि यागत्वेन हेतुलेऽन्यथासिद्धयभावादिति महादेवः = प्रकरणकारः तपस्तयितुमाक्षिपति ननु एवं अन्यपूर्ववृत्तित्ववदितरूपेण यस्य प्रकृतकार्य प्रति पूर्ववृनिता गु तस्य प्रकृतकार्यऽन्यथासिद्धत्वमस्य स्वजन यागस्या पूर्व प्रत्यन्यथासिद्धत्व यावनान्यवासिद्धत्वाभावप्रतिपादन गगनस्य शब्दसमवायिकारणत्वेन रूपेण घटादिकं प्रत्यन्यथासिद्धत्वेऽपि तस्य आकाशस्य अष्टद्रव्यान्यद्रव्यत्वादिना रूपेण बटादिकं प्रति पूर्ववृनित्यग्रहे ध्यादिकं प्रति अन्यथासिद्धिः कुतः सम्भवेत् । अन्यथाऽर्धजस्तापातात् । परं प्रत्युत्तरयन्ति अवश्यक्तेत्यादितः अनुपदमेव वक्ष्यमाणत्तृतीयान्यथासिद्धलक्षणाक्रान्तत्वादव गमनस्याष्टद्रव्यान्यद्रव्यत्वादिना घटादिकं तदादिसम्भवं तत्सहभृतत्वेन गगनस्याऽन्यद्रवत्वेन तृतीयान्यथासिद्धत्वमिति चेत् ? प्रकरणकारः प्रतिबन्धा प्राह- आकाशत्वेनाऽपि छान्दसमवायिकारणत्वंनाऽपि ततः = अवस्यक्लुमत्यादित एवं सा अन्यथासिद्धिः अस्तु शब्दसमवायिकारणत्वेनापि गगनस्य वदादिकं प्रत्यत्वात । इत्थच तृतीयान्यथासिद्धत्वेन गतार्थत्वादेव तदतिरिक्तत्वेन प्रकृतान्यवासिद्धत्वक नमन्याय्यमिति ध्वन्यते । एतेन च प्रति कुलालस्य कुलाल पितृलेन द्वितीयान्यथासिद्धत्व मिति तर्कसङ्ग्रहनृसिंहयप्रकाशिकाकारवचनं (त.सं.नृ.प्र.३.२३२) निरस्तम् तृतीयान्यथासिद्धव कुलालपितृत्वनाऽन्यथासिद्धपपत्तेः । - वस्तुतीऽभ्यं प्रति पूर्ववृत्तित्वग्रहनियती में प्रति श्रद्धमविद्धिनस्य पूर्ववृतिग्रहस्तं प्रतिद्धर्मावच्छिन्नस्य द्वितीयान्यथासिद्धत्वमित्वार्थः । चागादे: विजातीयसुखहेतुतया विहितत्वेनापूर्वं प्रत्यन्यभासिद्धत्येऽपि यागत्वादिना हेतुत्वं नित्यूहम् । आकाशख्यापिपदादी शब्दजनकत्वेनंतदन्यथासिद्धत्वं शब्दाश्रयत्वेन त्वन्यन्त्र क्लमेत्यादिनैव न चैचं मनगव्यापारक श्रवणत्व- श्रतिजनकत्यादिन। ज्नकत्वानुपपत्तिरिति वाच्यम् अन्यं प्रति पूर्ववृत्तित्वज्ञात एवं फलाननुगुणमन्यं प्रतीति वाच्यतादित्यपि कश्चित् । कार्य से अन्य कार्य के प्रति पूर्ववृत्तिरूप से जिसमें जिस कार्य के प्रति पूर्ववृत्तिता का भान हो वह उस कार्य के प्रति द्वितीय अन्यथासिद्ध है । जैसे आकाशवेन दान्दपूर्ववृत्तित्वघटितशब्दसमवायिकारणत्वेन रूपेण आकाश में पद के प्रति पूर्ववृत्तिता का ज्ञान होने से घट के प्रति गगन द्वितीय अन्यथासिद्ध है तो यह भी संगत नहीं है, क्योंकि पद के प्रति शब्दरामवायिकारणत्वेन आकाश में पूर्ववृतित्व का ज्ञान होने से आकाश में घट के प्रति द्वितीय अन्यथासिद्धि का उपपादन करने पर भी अष्टद्रव्यान्यद्रयत्वादिरूपेण आकाश में घट के प्रति पूर्ववृतित्व का ज्ञान होने पर घट के प्रति गगन को आप नैयायिक कैसे अन्यधासिद्ध कह सकोगे ? यह कोई नियम नहीं है कि घट के प्रति पूर्ववृतित्व का गगन में शब्दसमवायिकारणत्वेन = आकाडान ही भान हो, न कि अद्रव्यान्यद्रयत्वेन 1 इसलिए अप्याययत्वेन रूपेण गगन में घटादि के प्रति कारणता की आपत्ति दुबार बन जायेगी । यहाँ नैयायिक की ओर से यह तो नहीं कहा जा सकता कि गगन में अष्टद्रव्यान्यद्रव्यत्वेन रूपेण अन्यथासिद्धि द्वितीय अन्यथासिद्ध के लक्षण से भले ही सिद्ध न हो किन्तु अवश्यवलुप्त.... इत्यादिरूप से बक्ष्यमाण तृतीय अन्यथासिद्ध के लक्षण से आक्रान्त होने की वजह गगन में अपद्रव्यान्यद्रव्यत्वेन रूपेण तृतीय अन्यत्वासिद्धि तां समांकन ही है । इसलिए गगन में अष्टद्रव्यान्यद्रव्यत्येन रूपेण पदकारणता की आपत्ति को अवकाश नहीं है" इसका कारण यह है कि इस तरह अन्ततोगत्या गगन में घट के प्रति तृतीय अन्यधामिद्धि का प्रतिपादन करना ही है तो फिल अद्रव्यान्यन्यन्तेन रूपेण ही क्यों तृतीय अन्यधासिद्धि गगन में मानी जाय ? आकाशवेन = शब्दसमवायिकारणत्वेन रूपेण भी गगन में घट के प्रति तृतीय अन्यथासिद्धि क्यों न मानी जाय ? मतलब कि द्वितीय अन्यवासिद्ध का अन्तर्भाव तृतीय अन्यथासिद्ध में ही हो जाने की वजह अतिरिक्त द्वितीय अन्यथासिद्ध का प्रतिपादन करना असंगत है । अब यहाँ यह भी
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy