________________
-
... मध्यमम्यादानहाये रखर: 2 . का दीपितिकार खिहप्रकाशिकाकृन्मनविद्यानन्म *
अन्यत्र क्लुप्तलियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतं ततीयम् । यथा पाकजगन्धं प्रति रूपप्रागभावादि, यथा वा तन्दटादी तदासभादि । दण्डादिना चक्रादेर्मियोऽन्यथासिन्दिव्युदासाय 'कार्यसम्भवेत्युक्तम् । तथा चात्र ज्ञानज्ञाप्यत्वस्य पक्षम्यर्थत्वात् दण्डमात्रस्य
- गयलता दीधितिकृतस्तु • फलाननुगणं अन्यं प्रीति न बक्तव्यम् । अत एवं परामर्शजनकल्बन तद्व्यामिज्ञानानां न कारणत्वम. एतदन्यथासिद्धरिति वदन्ति ।
तृतीयमन्यथासिद्धमाहुः - अन्यत्र = प्रकृतकार्ययजातीयप्रकृतकार्यभिन्न, सप्तम्यर्धा निरूपितत्वम, तस्य पदार्थैकदेशपूर्वनितायामन्चयः। क्लृप्तनियतपूर्ववर्तिनः - प्रमाणपगिद्ध-नियत पूर्ववृनितानयान एच कार्यसम्भव = प्रकृतकार्यस्याप्युतानिनिहि.. नत्सहभूतं - क्लृप्तनियनपूर्वनिसहभूतं तृतीयं अन्यथामिद्धम । तथा च प्रकृतकायंसजातीयप्रकृतकायभिन्नकार्यनिरूपितप्रामाणिकनियनपूर्वनित्नान्यत्वं नत्कार्यसजातीयनिरु पलान्यधासिद्धत्वमिति फलितार्थः । उदाहरति ययेति । चिजातीयतेजःसंयांगजन्यगन्धसजानीय प्रति रूपवागभावादि तृतीयनन्यथासिद्ध मति दोषः । गन्ध उत्पन्यत्र क्लसपूर्ववर्तिताकगन्धप्रागभान नत्सहभृतं रूपप्रागभायादि पाकजगन्ध' प्रत्ययथासिमित्यर्थः । अयं भाव; पाकापादियदृष्टयोत्पत्त्याधिकरण तदुत्पनः प्रापादिप्रागभावचतुष्टयसत्वेऽपि यादृशपुष्पादी कदाचिद्रूपान्तरं नोपलब्ध किन्तु गन्धान्तरमेव, नत्र तादृशगन्धोत्पत्य. त्र्यवहितप्राकमाले रूपप्रागभावसत्त्वं मानाभावात गन्धप्रागभावस्यैव क्लृप्सनियतपूर्वनिताकतया नव प्रकृतगन्धस्याप्युत्पनिसम्भवे प्रकृतगन्धसजातीये रूपागभाग न्यधासिद्ध इति ननिहप्रकाशिकाकारः ।
उदाहरणान्तरगाह- यथा वा तटादाविति । यर्धाप संयोगादिसम्नन्धन रामभविलम्बे-पि घटविलम्बाभावात् 'यटकारणत्वं कुत्र?' इति जिनासायां धर्म दण्डादय एवं पनिष्ठन्न न रासनः । अन उपस्थिति कृतलायवादयस्यक्लनियनवनिमः दण्डादिभिरेव घटसम्भव गसभरय यथामिद्धत्यं तचापि घटत्वान्छिनकारणतायां राससस्यान्यधासिलयपपादनमनावश्यकं, नियनपूर्ववृत्तित्वदलनब नदारणात् किन्तु ननघटव्यक्तित्वावच्छिन्न कारणतायामेव, नत्रापि न सर्वत्र विशेषकररणनात्या, विना गस भमुत्पत्र घटे प्रति नस्य नियतपूनियाभावादिव बारणात् । किन्तु यत्र घटव्यक्ती रामभस्य पूर्वपतित्वमस्ति नल्यत्तिनिरूपितकारणतायामेव तद्रामभस्थायथासिद्धत्वं बनन्यमिति 'घटादी रास मादी त्यनुक्त्वा तवादी तद्रासभादीत्युक्तम् । यद्धदे प्रति यद्रासभस्य पूर्वनित्तमरित तत्रापि तयटजातीयं प्रति सिद्धकारणभापदण्दादिभिव नव्यक्तरपि सम्भवे तद्रासभस्यान्यथासिद्धत्वमिति । एतदनुसृत्यैव ला के दासीगर्दभन्यायः प्रवृत्तः । घटोत्पनी शिरसि मृतिकामानानवती दासी तथा तदानयनकारी गर्दभश्च न काम किन्तु मृत्तिकब. अन्यथासिद्धिान्यत्वान. मृत्तिकाहर्ग दाग तदानयनकारी गर्दभश्चान्यथासिद्भा. उपायान्तरेणापि मृतिका नयनस्य सुकरत्वात् । ___अन्यत्र कहानियतपूर्ववर्निसहभूतं गत्लनृतीपमन्यायिभित्युको तु अन्यत्र तयटादी क्लूमनियनपूर्ववनिनी दण्डाद: सहभूतं चकादि घरं प्रति अन्यथासिद स्यादिति दण्डादिना चक्रांदः मिथः = परस्परं अन्यथासिद्धिन्युदासाय 'कार्यसम्भव' इत्युक्तम् । न हि चक्रादिकं विहाय दण्डादेव घावनिः मम्भवति । नना न चक्रांदण्डादिना दण्डादेश्चक्रादिना वा घट प्रत्यन्यथासिद्धत्प्रसङ्गः। नथा च भत्र = लूप्सनिमनपर्ववर्निन' इत्यत्र ज्ञानज्ञाप्यत्वस्य पञ्चम्यर्थयात् दण्डमानस्य = कवरस्य
जान लीजिय कि तृतीय अन्यथासिद्ध का स्वरूप क्या है ? देखिय,
तृतीय शासित मा प्रतिपाल अन्य । प्रस्तुत कार्य में भिन्न एवं तन्मजातीय अन्य कार्य के प्रति क्ला एवं नियम से पूर्व रहनेवाले में ही प्रस्तुन कार्य की उत्पत्ति मुमकिन हो तो क्लूप्तनियतपूर्ववृत्ति का महसुन जो हो वह प्रस्तुत कार्य के प्रति तृतीय अन्यपामिल है। जैसे अपाकज गन्ध के प्रति क्लुप्त नियतपूर्ववती गन्यप्रागभाव में ही पाकज गन्ध की उत्पनि ममकिन होने में तामहभूत = गन्धप्रागभाव से ही पाकन गन्ध की उत्पत्ति मुमकिन होने में तत्महभूत = गन्धप्रागभावभिन्न रूपमागभाव पाकन गन्ध के प्रति नृतीय अन्यथामिद्ध है । इस तरह घटवियोप के प्रति गमविशप पूर्ववृनि होने पर भी अन्य घट (गसविरहकालीनोत्पनिक) के प्रति कदप्त पर्व निरम में पूर्ववृनि दर, चक्र, कुराल आदि में ही घटविशेष की उत्पनि मुमकिन होने से दण्डाटिमहभून = दण्डादिभित्र गमभनिदोष (गया) घविशप के प्रति तृतीय अन्यथासिद्ध कहा जाता है । यदि तृतीय अन्यथा सिद्ध के लक्षण में करल इतना ही कहा जाय कि - 'अन्यत्र क्लास एवं नियम से पूर्ववती का महभूत तृतीय अन्यथासिद्ध है'. तब ना