SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ७६४ मध्यमस्थानादरह खण्ड ३ की. १९ * आमनि दीपपाधिकत तत्राऽयमनुयोग, एवं सति सातत्येन सताऽज्ञानादिनाऽनादिनिगोदजीवानां दोषस्वभावत्वस्य सिद्धत्वादन्यत्राप्यात्मत्वान्यथानुपपत्या तथात्वं कुतो न सिध्येत् ? गुण: साक्षात्, दोषः पुनरात्मन्युपचारादिति विशेषेऽपि वैपरीत्यस्य सुवचत्वात् । * जयलता है ततो नानैकान्तिके प्रकृष्यमाणत्वं परसप्रकर्षसद्धये साध्ये नापि विरुद्धं सर्वधा विपक्षाद व्यासः । इति कचिन्मिथ्यादर्शनादिविरोधि सम्यग्दर्शनादिं परमप्रकर्षसद्भावं साधयति । स च सिध्यन्मिध्यादर्शनादेरत्यन्तनिवृत्तिं गमयति । सा च गम्यमाना स्वकार्य संसारात्यन्तनिवृत्तिं निश्चाययति । यामी संसारस्यात्यन्तनिवृत्तिः सा मुक्तिरिति । तदन्यधानुपपत्तेरात्मनां ज्ञानादिगुणस्वभावत्वसिद्धेन दस्वभावयसिद्धिः विधान प्रसिद्धयां कचिदात्मनि निःश्रवाणि गुणस्वभावतायामभज्यादावपि तन्निर्णयः जीवत्वान्यधातुपपत्तेः । प्रसिद्धे च सर्वस्मिन्नात्मनि जानादिस्वभावत्वं दोषस्वभावत्वासिद्धेः सिद्धं दोषस्य कादाचित्कत्वनागन्तुकत्वं साधयति । ततः स एव परिक्षयी स्वनिनिशादिति सुस्पष्टमाभाति, दोषनिर्वानिनित्तस्य सम्यग्दर्शनादः विशेषेण वर्द्धनप्रसाधनातू' (अ.स.१-४.०० इति । प्रकृतप्रकरणे चेदमंत्र संक्षेपतः प्रोक्तं मिथ्यादर्शनारकप्रकर्षयन्येनेत्यादिना । सुस्पष्टमेवाटही पादर्शनादिति न प्रतन्तेज्माभिः । विद्यानन्दवक्तव्यं अयं = अनुपदं वक्ष्यमाणः अनुयोगः भट्टानुयायिनीञ्च प्रतिचन्द्या प्रत्यवतिष्ठन्त - तत्र = पर्यनुयोगः प्रश्न इति यावत् । एवं सति सम्यन्दनादिप्रकाशायां सिद्धातत्येन ज्ञानादिना मुकात्ननां गुपस्वभावत्वस्य | सिद्धत्वादन्यत्राप्यात्भत्वान्यथानुपपत्त्या गुणस्यभावत्यसाधने सति मिध्यादर्शनादिकादशायां सातत्येन सता अज्ञानादिना प्रत्येक कामादिसुक्ताअनादिनिगोदजीवानां. अप्राप्तसम्यग्दर्शनादिगुणत्बोधनायानादीनि दोषस्वभावत्वस्य सिद्धत्वात् अन्यत्र = त्मपर्यन्तेषु अपि आत्मत्वान्यथानुपपत्त्या तथात्वं दोपस्वभावत्वं कुतो न सिध्येत् ? सिध्येदेव । प्राप्तसम्यग्दर्शनादीनाम पूर्वं दोपस्वभावत्वस्य सिद्धत्वात् । एतेन निगदभिन्नजावानां ग्रामसम्यग्दर्शनादीनां गुणस्वभावत्वकल्पनमपि प्रत्याख्यातम्. तथापि अभव्येषु जातिभयेषु सर्वदा अज्ञानादिना मिथ्यादर्शनादिदी स्वभावत्वस्य सिद्धत्वादन्यत्रात्मत्वान्यथानुपपन्या दोषवभाचत्वाऽसाहंतेः । एतेनात्मवान्यथानुपपत्त्या न तत्र दोपस्वभावत्वं किन्तु अभव्यत्वजाति भव्यत्वान्यधानुपपन्यति नान्यत्र दोषस्वभाचत्यसिद्धिरित्यपि निरस्तम् अवास्प्रकृष्टसम्यग्दर्शनानां नात्मन्यान्यथानुपपत्त्या गुणस्वभावत्वं किन्तु प्रकृष्टसम्यग्दर्शनाद्यन्यथानुपपन्येति नान्यत्राभव्यादिषु गुणस्वभावत्वसिद्धिरित्वस्यापि जागरूकत्वात् । औपाधिकः सम्यग्दर्शनादिः गुणः साक्षात् = अनोपाधिकः, दोष: मिथ्यादर्शनादिः पुनः आत्मनि उपचारात् । इति गुणस्वभावत्वमेवानुपचारित दोषस्वभावत्वं तु काल्पनिकमुपचरितं वेति विशेष सति अपि वैपरीत्यस्य आत्मन्वाविशेषेऽपि | दीपः साक्षात् शृष्णः पुनरूपचारादित्यस्य सुवचत्वात् दोपस्वनावत्यमेवानुपचरितं गुणस्वभावत्वं तु काल्पनिकमुपचरितं वेत्यत्रा:विनिगमा गुणदोषोभयस्वभावत्वमात्मनि निपायमेाऽस्माकं महानुयायिनाम् । = = = * विद्यानन्द का वक्तव्य प्रतिवन्दिग्रस्त भट्ट क नाभ | विद्यानन्द के वक्तव्य के खिलाफ भड़ानुयायियों का यह प्रश्न है कि जैसे परमप्रकृष्ट सम्यग्दर्शनादि के सतत साथ रहनेवाले सम्यग् ज्ञानादि गुणों की अन्यथा अनुपपति से मुक्तान्मा में गुणभाव की सिद्धि कर के आत्मत्वान्यथानुपपत्ति गे सकल आत्मा में गुणस्वभाव की सिद्धि करने पर तो सतत प्रकृष्ट मिथ्यात्वादि दोपवाले अनादि निगोदजीवों में, जिन्होंने कभी भी निगोद से बाहर नहीं निकलने की वजह सम्यग्दर्शनादि गुणों को कभी भी प्राप्त नहीं किया है, दोपभावत्व की सिद्धि हो जाने से अन्य निगोन से बाहर निकलनेवाले भव्य आसन्नभव्य, मुक्तात्मा आदि में भी आत्मत्व की अन्यथा अनुपपति के चल से नधान्य दोपस्वभावत्व की सिद्धि क्यों न होगी ? युक्ति तो दोनों पक्ष में समान ही है। यहाँ यह तो नहीं कहा जा सकता कि आत्मा में गुण ही साक्षात् = अनुपचरित सम्बन्ध = अपृथग्भाव सम्बन्ध से रहता है। दोष तो उपचार से = परम्परासम्बन्ध में रहता है । अतः आत्मा में गुणस्वभावत्व ही होगा, न कि दोपस्वभावत्व' <- क्योंकि इस तरह विशेष ज्ञान करने पर तो विपरीत रूप से भी विशेष उद्भावन करना सरल होगा कि आत्मा में दोष ही साक्षात्सम्बन्ध से रहता है. गुण तो म्म्म्बन्ध से रहने से औपचारिक है । निगोद के जीव में साक्षात्सम्बन्ध से दोप रहता है - इसका अपलाप नो दिगम्नर भी नहीं कर सकता। इसलिए सभी जीवों में दोपस्वभावत्व मानना भी निर्दोष ही है ।
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy