SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ दिगम्बर नीमालकाःनिवन्दिः दोषस्वभावत्वे निर्दोषत्वं कदापि न स्यादिति चेत् १ गुणस्वभावत्वे निर्गुणत्वं कदापि न स्यादित्यपि किं न स्यात् ? दोषाविर्भावकालेऽपि तिरोहितगुणसत्वात् स्यादभिमतमेवेदमिति चेत् ? तदितररापि समानम् । 'तिरोहितोऽपि दोषो गुणविरोधीति' चेत् ? तिरोहितो गुणोऽपि किं न दोषविरोधी ? * जयलता - ननु अनादिनिगादीवाना सातत्यना:ज्ञानादिना दोपस्वभावत्व स्वीकृते सति निर्दोपत्वं - मिथ्यादर्शनादिदोपहित्वं कदापि न स्यादिति तदन्यथानुपणाच्या गुणस्वभावत्वमवानुगारतं कल्पयितुमर्हनि न तु दोषस्वभावमिति विद्यानन्दानुयायिभिरुनाने चेत ? तर्हि अभव्य-जातिभव्यानां सदैव निगणत्वमभिमतमंत्र । न च नदिनषा कदापि निर्दोषनं न म्यादिति वाच्यम. तर्हि कचित् परगरायादर्शनादिना गुणस्वभावत्वे सिन्द्रं सर्वेषामात्मत्वान्यधानुपपन्या गुणस्वभावत्वे चाकृते सनि अनादिनिगोदादिजीवानां निर्गणत्वं कदापि अनादिनिमोदाद्यवस्थायामपि न स्यात् इत्यपि किं न स्यात् ? युक्तः तुल्यत्वान. अन्यथा अर्धजरतीयप्रसङ्गात् ।। नन्चनादिनिगोदादिदगायां किं कश्चिदाणस्वभावत्वमापाद्यते सर्वथा या ? इति पक्षामयी | नाधा नवद्यः, दोपाविभांचकालेऽपि = क्लिष्टमिथ्यादर्शनादिदापाभिव्यक्तिसमयावच्छेदेनापि सर्वेपामयामन्य-जातिभव्य दग्भव्यादीनां तिरोहितगणसत्त्वात् = अन्य ककेवलज्ञानादिगुणानां सच्चात स्याटभिमतं = कथञ्चिदिष्टं एव इदं = सर्वेषामात्मनांकचिनिगणिभित्रत्वम् । में हि, आकाशादिवत् अभव्यादीनां सर्वथा केवलज्ञानादिरगशुन्यत्चमभिमतम, अन्यथा केवलज्ञ नावरणानुष पनः । जावस्य सतोऽभत्र्यादेरपि कंवलज्ञानापरणवत्त्वादावरणेन च सतामय ज्ञानादिगुणानामभिभवस्य कर्तुं शक्यत्वादभन्यादरपि ज्ञानादिगुण - स्वभावत्वमेव । द्वितीयस्तु नास्माभिः स्याद्वादिभिः मुक्तात्मस्वपि स्वीक्रियते । न हि मिद्धानि निगोदाद्यवस्थापक्षया प्रकटसम्यग्दर्शनादिगुण-स्वभावोभ्युपगम्यते । तत् ग्याद्वादिभिरुच्यमानं इतरत्र = जीवानां दोषस्वभावत्वपश्यं अपि समानम् । सम्यग्दर्शनादिगुणा-विभावकालेऽपि तिरोहितदोषसच्चात् कश्चिदभिमतमेव 'दोषस्वभावत्वे निपित्वं कदापि न स्यादि'त्युच्य. मानम् । न हातमत्नादि-गणस्थान प्रकृष्टसम्यग्दर्शनसपि सर्वधा निदोपत्वमस्ति । न च मकान्मम्वपिनिषत्वं न ग्यादिनि वाच्यम, स्यादभिमतमेवंदम । न हि मनो-पि संसार्यवस्थापेक्षया निषिः स्वाक्रियते, अन्यथा स्याङ्गदाय जलाञ्जलि: दत स्यान । ननु तिरादितोऽपि दोपो गुणविरोधीति तिरोहिंनदोषसत्त्व निर्मलसम्यन्दर्शनादिकनव न स्यादिति चेन ? नहि अनादिनिगादजीयानां तिगेहिनां गुणोऽपि किं न दोपविरोधी = मिथ्यात्वादिदोषप्रतिबन्धकः स्यात : ततो नादिनिगादायस्धायामपि जीवानां निषित्तमभ्युपगन्तव्यं स्यादित्यपसिद्धान्तागतः । यहाँ दिगम्बर की ओर से यह कहा जाय कि → 'सभी जीवों में दोपस्वभावत्व मानने पर तो किसी भी जांच में कभी भी निर्दोपता की सिद्धि नहीं होगी । तब तो मुक्ति भी अनुपपन्न बन जायेगी, क्योंकि कृत्स्नोपात्यन्तनिनि ही मुक्तिशब्द से प्रतिपाद्य है' - तो यह भी इसलिए नभ्यहीन है कि नच तो तुल्य युक्ति में यह भी कहा जा सकता है, कि सब जीवों में आत्मत्वान्यथानुपपत्ति से गपस्वभावत्व मानने पर तो कोई भी जीप कभी भी निर्गण नहीं हो सकेगा। तब नो अनादिनिगाट के जीव में भी गण की मिद्धि हो जायगी । → 'हो, हम दिगमर अगदि निगादीव में भी तिरोहित गुण का स्वीकार करने हो है । अत्मत्वान्यथानुपपनि के बल मे सिद्ध होनेवाले गुणस्वभावत्व का अपलाप तो कैसे हो सकता है ?' - इस वक्तव्य के खिलाफ यह भी कल्पना की जा सकती है कि - भव्य, आनन्नभव्य, मुक्त आन्मा आदि में भी निगेहिन टोप रहता ही है । आत्मवान्यभानुपपनि के इल सं सिद्ध टोपस्वभावत्य का अपलाप नी कम हो सकता है ? यहाँ इस कथन का कि → 'मुम्तात्मा में निहित भी दोष मानने पर नो गुण नहीं माना जा सकता है, क्योंकि निगहिन दोप भी गुण का विरोधी होता है। क्या धाक में तिरोहित एक भी विपविन्दु आरोग्य, पृष्टि आदि गुणों का नाशक नहीं होता है ?' - समाधान भी मुलभ है कि अनादिनिगाट जीनों में तिरोहित भी गुण मानने पर ना मिथ्यादानादि दोष नहीं माना जा सकता, क्योंकि निहित गुण भी दोष का विरोधी होता है। क्या भोजन में तिरादित अमृत का एक भी चिन्द्र रोग, नता, थकावट आदि टोपी का नाशक नहीं होता है ? युम्ति नो दोनों पक्षों में ममान ही है।
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy