SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ७०२ मध्यमस्यादादरम्ये खण्ड: ३ का. ११ * मथुरानाथसम्मतिदर्शनम साम्प्रदायिकास्तु विशेषविधिनिषेधयोः शेषनिषेधाभ्यनुज्ञाफलकत्वान्न्यूनाधिकसङ्ख्याव्यवच्छेदकत्वमत्र व्युत्पत्तिसिद्धमिति : आहुः । ॐ जयलता है नियमस्य भगप्रसगाव । ततश्च प्रतियोगितया धर्मादिविशिष्टभेदः स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भेदान्तरेऽन्वितः सन् स्वावच्छिन्नप्रतियोगिताकभेदवत्त्वसम्बन्धेन भासते । न च निपातातिरिक्तनाम धंयोर्भेदसम्बन्धेनान्वयस्यायुत्पन्नत्वान्नायमन्वयबीधः तान्त्रिकाणामभिमतः स्यादिति वाच्यम्, तथापि तस्यावश्यतावच्छेदकावच्छिन्ने स्वावच्छिन्नप्रतियोगिताकभेदविशिष्टतादात्म्यसम्बन्धेनान्ययं बाधकाभावात् निपातभिन्ननामार्थयोरमेदातिरिकसम्बन्धमात्रेणैव निराकाङ्गत्वं न त्वतिरिक्तसम्बन्ध घटितादेनेत्यस्य मथुरानाथप्रभृतीनामप्यभिमतत्वात् । न चान्यत्र पूर्वोत्तरयोवान्वयस्य दृष्टचरत्वेन त्रिधान्वपस्थाऽच्युत्पन्नत्वमिति वाच्यमाशत्पत्तेः विशिष्य विश्रामान् । एतेन उक्तयानया दिशा नान्ययो दृष्टचर इत्पर निरस्तम्, तात्पर्यसत्त्वे क्रिमदर्शनमात्रेण । अत एव व्युत्पत्तिवैचित्र्यादित्युक्तम् । सर्वत्र विभागवाक्ये विधेयांश चरमपदस्यैव भेदे लक्षणा, अन्यथा प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वनियमभङ्गप्रसङ्गात् । न च प्रथमाया निरर्थकत्वान्नार्य दोष इति वाच्यम्, सम्भवति सार्थकले निरर्धकत्वकल्पनाया अन्याय्यत्वात् प्रथमाया अपि सार्थकत्वस्य तत्र तत्रीकत्वादित्ययमेव न्याय्यः = न्यायानपेतः प्रसिद्धनियमानुरोची पन्थाः = अन्ययवधीपालप्रकार: इति दृढतरं विभावनीयं व्युत्पन्नैः । साम्प्रदायिकाः उदयनाचार्यप्रभृतयः तु विशेषविधिनिषेधयोः प्रदर्शितयोः शेषनिषेधाभ्यनुज्ञाफलकत्वात् = अनुन्तप्रनिषेधत्रिधानावरांधजनकत्वनियमात् न्यूनाधिकसंख्याव्यवच्छेदकत्वं = प्रतिपादितसङ्ख्यापेक्षया न्यूनाया अधिकायाश्च भव्यायाः प्रतिषेधकत्वं अत्र सर्वच विभागवाच्यं व्युत्पत्तिसिद्धमिति । अयं तेषामाशयः यथोपस्थितेषु पुरुषेषु अस्मै देयं' इति विशेष विधानेऽन्यस्य दाननिषेधज्ञानं यथा वा तेषामेव मध्ये 'अस्मै न देयं इति विशिष्य निषेधे दिन दानविधि लक्षणादिना शाब्दरूपमनुमितिरूपं वेत्यन्यदेतत् । तथा विभागस्यापि न्यूनाधिकसङख्यान्यवन । सामान्यतः ज्ञातानां विशेषरूपेणाऽभिधानं विभागः । विभाजकांपाधीनां परस्परसामानाधिकरण्यवच्छेदोऽधिकस दुव्यासवच्छेदः । वस्तुतः विभाज्यतावच्छेदकसामान्यविभाजकांपाधिमनिष्ठान्योन्याभावप्रतियेगितावच्छेदकयवच्छेदी- धिकसख्यान्यवच्छेदः । विभाजकोपाध्यवच्छिन्नातिरिके विभाज्यतावच्छेदकसानान्यधर्मव्यवच्छेद्ये विभाज्यतावच्छेदकसामान्यधर्मस्य विभाजकतावच्छेदकं यत् तद्धर्मावच्छिन्नभेदसमुदायववृत्तित्वाभावो न्यूनसंख्याव्यवच्छेदः । तद्बोधकत्वञ्च व्युत्पतिसिद्धम् । न च साम्प्रदायिकमतानुसारेणाऽपि 'द्रव्याणि धर्माधर्माकाशजीवकालपुद्गला' इत्यत्र जैनेन्द्रद्रव्यविभागवाक्यं कथं प्रतिषेधः सम्भवति ? न हन्यगतस्य प्रतिषेधः सम्भवतीति वाच्यम्, द्रव्यस्य रातः पडनात्मत्वं पचाद्यस्य सत्तो द्रव्यत्वं वा प्रतिषेध्यम् । तथा च प्रतिपन्नस्य प्रतिपत्रं प्रतिषेध इति न किञ्चिद् दूषणम्। अतः परं न शक्ता न चोत्तरम् । तथाहि इदं द्रव्यमेभ्योऽधिकं स्यादिति वा इदभ्योऽधिकं द्रव्यं स्यादिति या शक्यते । प्रथमे आधिक्यं निराचिकीर्षितं यथा पुद्गलात्पृथिबी जलानला निलदिग् मनसां द्वितीये च त्वं यथा गुणादेः । अतः परं न शङ्का न चोत्तरं धर्मिण एवं बुद्ध्यनारोहान् । यदि कथञ्चिद् बुद्धिमारोक्ष्यते तदाऽस्माभिरुक्तेष्वद्रव्यत्व से अवच्छिन = द्रव्यसामान्य में स्वावच्छेदकावच्छिनदविशिष्टतादात्म्यसम्बन्ध से अन्वय होता है । इस तरह लक्ष्यार्थ भेद का विधा अन्य मानना ही न्याय्य है। इस तरह 'न्याणि धर्माधर्माकाशजीवकालपुद्गलाः ' इस विभाग वाक्य से अन्वयबोध इस तरह होगा कि प्रतियोगितासम्बन्ध से धर्मादिविशिष्ट भेद, जो स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्ध में भेदान्तर में अन्वित होता है, स्वावप्रतियोगिताकभेदविशिष्टतादात्म्पसम्बन्ध से द्रव्य को स्वविशिष्ट बनाता है अर्थात् 'तादृशसम्बन्धेन भेदविशिष्टानि द्रव्याणि । अन्वयबोध का यह प्रकार मुनासिन है, क्योंकि इसके स्वीकार में किसी प्रसिद्ध प्रामाणिक शाब्दस्थलीय नियम का भङ्ग नहीं होता है । विशेपजिज्ञासु जयलता पर निगाह डाल सकते हैं । - 3 विभागवाक्य न्यूनाधिकसंख्याव्यवच्छेदज्ञापक है प्राचीन नैयायिक सां । साम्प्रदायिक = गौतमीय न्यायसम्प्रदायानुरोधी मनीषियों का यह कथन है कि विशेष का विधान अनुक्त प का निषेध करता है और विशेष का निषेध अनुक्त शेप का विधान करता है। जैसे 'केवलिप्ररूपित धर्म श्रद्धेय है' ऐसा विशेषविधान होने पर इतर मिध्यादृष्टि आदिप्ररूपित धर्मों में श्रद्धेयत्व का निषेध होता है तथा 'अयोग्य को दीक्षा नहीं देनी चाहिए' ऐसा विशेष निषेध होने पर इतर = योग्य को यथोक्त संख्या से न्यून या अधिक संख्या का निषेध होता है = दीक्षा देने का विधान होता है। इस तरह विभागवाक्य से यह तो व्युत्पतिसिद्ध ही है। यहाँ व्युत्पत्ति का अर्थ है
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy