SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ५३६ मध्यमम्पादादरहस्ये खण्डः ३ . का.? *नृसिंह पट्टाभिराम -गदाधरमतयोतनम * स्साहादितास्त → नित्यानित्यः शब्दः, केवलनित्यत्वे प्रकृतिप्रत्ययादिविभागेनाऽनु URBTNICE:USLIM Tua. तदुत्तरक्षणमुत्पन्नन येन केनाय गुणेन नाशः सम्भवति । एवञ्च प्रतियोगितासम्बन्धेन योग्यविभुविशेषगुणनाशत्वावच्छिन्न प्रति ।। स्वाज्यवहितपूर्वक्षणवृत्तित्वसम्बन्धेन गुणत्वेन द्रव्यन्येन पदार्थत्वेन वा कारणतंत्येव वक्तुमर्हति । न चैवं मूलसिद्धान्तभङ्गेन खेदः कर्तव्यः. सुयुक्तिनिर्णीनेऽ नस्याऽप्रयोजकत्वेन हेयन्वादिनि दिक्। नृसिंहस्तु प्रतियोगितासम्बन्धेन योग्यविभुबिशेषगुणनाशं प्रति स्यान्यरहितपूर्ववृत्तित्वसम्बन्धेन गुणत्वन कारणत्वम् । कार्यतावच्छेदकं तु यावन्तो योग्यविभुविदोषणध्वंसाम्नावदन्यतमत्वं स्वाश्रयप्रतियोगिकत्व-कालिकत्रिंशेषणत्वननुभयसम्बन्धन बुद्धित्व-सुखत्व-दुःखत्वेच्छात्व-द्वषत्व-यत्नत्व-इन्दत्वतदन्यतमत्वावच्छिन्नं वा बोध्यम् । अत' नाननुगमः । वस्तुनः कार्यनाटकाननगमेऽपि न क्षतिरिति तच्चम । प्रतियोगितासम्बन्धनाऽपेक्षावृद्धिनाशं प्रति स्वनागभावाधिकरणक्षणप्रागभावानधिकरणक्षणवृतित्वस्वसमानकालीनत्वा भयसम्बन्धेन गणवन कारणत्वमिति समानाधिकरणाणसाधारन नादयनाशकभावादित्याचष्ट ___कस्मिन् क्षण नानाविदोषगुणव्यक्तीनां नाशेन तद्गक्तिनाशं प्रति तनदुव्यक्तित्वेन कारणत्वकल्पनं बहुतरादिकार्यः | कारणभावाधिक्यसम्पादकमतो लाघवेन एनलक्षणोत्पनयोग्य विभविशेषगणलंग नाश्यना पतत्मणोत्तरक्षगनित्वविशिष्ट-योग्यविभविशेषगुणत्वेन नाशकता, अपेक्षाबुद्धिनाशे तु द्वित्वप्रत्यन्नं विशेषसामग्री परमज्ञानादिकं तूतरक्षणवृत्तित्वविशिष्टं स्वमेव नाशकं ।।। एतत्क्षणोतानसकलविशेषगुषमाधारणश्वेदमित्येके । स्वत्वस्य तत्तव्यक्तिपर्यवस्तितया तत्तद्गुणस्य तत्तद्गुणों नाशको पेक्षाबुद्धरनु द्वित्वप्रत्यक्षमित्यन्ये । पट्टाभिरामस्तु रतियोगितासम्बन्धना पेक्षाबुद्ध्यन्ययोग्यविशेषगुणनादात्वावच्छिन्नं प्रति तादात्म्यसम्बन्धना पगबुद्धयन्ययोग्य. विभविशेषगुणत्वन कारणतान्तरं स्वीकृत्य स्वाव्यानपूर्वक्षावृतित्वसम्बन्धन गुणस्य नादात्म्पसम्बन्धनापेक्षाकुद्यन्योन्यविभुविशेषगुणस्य च परम्परसहकारित्वस्वीकार' (का, २७ मं.पू. २.१) इत्याह । वस्तुतस्तृनरवर्तिना योग्यविशेषगुणानां नाशकत्वमय न सम्भवति, कारणस्य कार्याव्यवहिनपूर्वक्षणनित्वात् । तम् योन्यविभुविशेषगुणानां स्यानरवर्तिविशेषगुणनाश्यत्वं इत्यरय कोऽर्थः । इति चेत् ? एफयोग्यविशेषगुणोत्पादक्षण नदति आन्मान योग्य विशेषगुणान्तरानुत्पादनियम इत्यर्थ इति तु मामान्यलक्षणान्याख्यायां गदाधरः । इत्यञ्च . नित्यनिरंशव्यापकरूपों यः पर्यकल्पि किल शब्दः । अति स न घटाकोटिं तद्विपरीतस्तताउस्त वृथाः ॥शा इति नैयायिकाः । इत्थं मिट्यामतिभिरपरैस्तस्करलंयमाने त्रैलोक्यार्थप्रकटनपटावत्र सर्वजतत्त्वं । तेषां सम्प्रत्यमलमतयो निग्रहार्थ यतन्त म्यादादज्ञाः स्फुरितनिशितन्यायशवप्रहारः ।।२।। नदेवाह . स्याद्वादिनस्तु नित्यानित्यः = नित्यत्वसम्भिन्नानित्यत्वाश्रयः शब्दः । कुतः ? केवलनित्यत्वे - . अनित्यत्वयधिकरणनित्यत्वे, प्रकृतिप्रत्ययादिविभागेन अनुशासनादिना = शब्दानुशासनकोझाप्तवचनन्यवहारादिना, साधना में बहुत कुछ विचार हो सकता है । यह तो एक दिग्दर्शन है . इसकी सूचना देने के लिए विग शब्द का प्रयोग किया | गया है । यह नैयायिकों की मान्यता है। इस तरह शन्न में एकान्तनित्यत्व का साधक मीमांमकों का प्रतिपादन क्या है तथा नैयायिकों का एकान्तक्षणिकल = निरन्वयनाश का समर्थक वक्तव्य क्या है ? इसका निरूपण प्रकग्गकार श्रीमद्जी ने बई ठाट से किया है। अब प्रकरणकार उपर्युक्त दोनों मत की समालोचना करने के लिए शब्द के सम्बन्धी स्याद्वादियों के मन्तव्य का प्रदर्शन कर रहे हैं। अब सुनिये स्यादादी को। * शुष्द नित्यानित्य है - स्याहादी * स्वा. । शब न तो केवल निन्य है और न तो केवल अनित्य है. किन्नु नित्यानित्य है। इसका कारण यह है कि शब्द को केवल नित्य मानने पर शब्द की प्रकृति, प्रत्यय आदि विभागपूर्वक अनुशासन = शन्दानुशासन = व्याकरण आदि द्वारा साधनिका अनुपपन्न बन मायगी । आशय यह है कि शब्द सर्वथा नित्य होगा ना तो बाद में विकार ही न हो सकेगा, क्योंकि विकृति नित्यप्रकृति नहीं है। इस परिस्थिति में इकार का यकार . और यकार का इवार आदि नहीं
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy