________________
* दिनकरभद्रमनिरासः युक्ततत, अन्यथा चरमज्ञानादी नाशकान्तरकल्पनागौरवादिति ध्येयम् ।
इदन्तु ध्येयम् - यदेकाधिकरणवृत्तित्व-स्वपूर्वकालीतत्वोशयसम्बन्धो नाशकतावच्छेदक:, अन्यथा देश-कालयोस्वद्यावच्छेदकभावे विनिगमनाविरहादिति गि।
- IIMill - युक्तश्च एतत् = स्वस्य द्वितीय क्षणविशिष्टम्प पुर्वक्षण शिष्यस्वनाशकत्वानिपाटनम, अन्यथा - स्वस्य स्वनाशकत्वानगीकार, चरमज्ञानादी = चरमज्ञानच्छाशब्दादी नित्यत्वापानवारणाप क्षणिकन्यापपादनाय च नाशकान्तरकल्पनागौरवादिति। | अचरमान्यवहितपूर्ववर्तिझाननाशादः चरमज्ञानादिनाशकन्वकल्पने गौरवादित्यर्थः । एतेन 'चरमस्य नृतात्पशन्देनोपान्त्यश्ब्दनाशेन वा नाम' (का, १६८ दि.पू. ८.३) इनि दिनकरवचनं पगस्तम् ।
नन एकाधिकरण्यावन्छिन्नस्बा व्यवहितपूर्वदृत्तित्वाय कारणतावच्छेदकसम्बन्धत्वं यदुत स्वाव्याहतपूर्ववनिता वच्छिन्नकाधिकरण्यस्य ? इत्यत्र विनिगमका भावनाभयो : नथात्वे गौरमित्या शाकायामाहः इदन्तु = अनादं वक्ष्यमाणन्तु ध्येयम् - यत् एकाधिकरणवृतित्व-स्वपूर्वकालीनत्वोभयसम्बन्ध: नाशकतावच्छंदवः - दया: स्वातन्त्र्येण नाशजनकतावदगम्बन्धत्वमिति भावः । अन्यथा = स्वातन्त्र्येण तथात्वगनायुपगम्या:न्यत्रस्य नाशकारणतायचंदकसम्बन्धविशेषणविधया निवसे, तु देशकालयोः - स्वममानाधिकरणनिरूपिनमित्व-स्वाव्याहतपूर्वकालनिरूपितनित्वयाः अवच्छेद्यावच्छेदकभावे = विशेषणविशेष्यभाव विनिगमनाविरहात् उभया: विशिष्टया : गुरत्स्योः नाशकत बच्छदलसम्बन्धत्वं प्रमयत । तथा च महा. गौरवापात: कारणतावच्छंदकसम्बन्धभेद कारणनाभेदन नानाकार्यकारणभावकल्पनापरिनि । न चबपि भगवज्ज्ञानेन्छाकृतीनामुक्तरीत्येव स्वन नाशापनि: नाशकनावच्छेदककंदी जन्यत्वनिवेशादित्यादिसूचना, दिगिन्युक्तम् ।
अत्रेदं मनाग मीमांस्यत -> चरमशन्द-सपग्निप्राककालात्पन्नज्ञानेन्छादिवन औक्षाबुद्धिः स्वयमेव द्वितीयक्षविशिष्टा | सती स्वात्गानं कुता न विनाशयत् : स्वोत्पन्यधिकरणाचागमागभानाधिकरणक्षणप्रागनावानधिकर रवान्यन्यधिकरणक्षणप्रामभावाधिकरणक्षणवृत्तित्वरूपस्य स्वाऽन्यवहितपूर्ववृत्नित्वस्य निवश तु सुतिप्राककालोत्पत्रज्ञानच्छादिविनाइ मादुमिकापनः । न चा पक्षावृद्धिनाशे द्वित्वनिर्विकल्पकस्य विशेषसामग्रीत्वान्न तृतीयांपेक्षावृद्धिविनाश इत्यपि चार, तदा कारणतावदककाटी याम्यवादावैयपिनः । एतेन विशेषयनिवेशनमपि प्रत्याख्यातन् । यदा तु योग्यत्त्वविशेषत्वे न कारणतावरदककांटी चिदशनाम तदा सुषप्तिप्राककालोत्पत्रज्ञानेन्द्रलादेस्तदात्मनि विमा यत्र क्वापि प्रदश तदत्तरक्षगमवश्यमेवगगमानना::नबरनपरिस्पन्द्रमामा गम्ति - परमाणुसन्नानसंयोगमन्नानान्त:पातिना केनचित्संयोगन नाश उपपद्यत इति ऐकाधिकरण्य-स्वाऽव्याहतपूर्वाणनित्यनियमनक्लेशोपि नावश्यकः । न चैवं शन्दादिनन्छादीनां नाशापनिरिति वाच्यम्, किमिच्छाद्वितीयक्षणोत्पन्नंग डायनच्छाया नारा आपयन आहास्चित् इच्छोत्पनिक्षणोत्पनेन ? इति विकल्पयुगलशस्त्रप्रहारजर्जरितत्वात् । आद्यं त्विष्टापत्तिः, नीयन लायां तदव्यरहितपूर्ववृजिताविरहान् न तामड़गः । ततश्च सुषभप्राककालोत्पन्नज्ञानेच्छादनां यत्र कचिदात्मनि प्रधिव्यादी । युक्तिसंगत भी है, क्योंकि द्वितीयक्षणविशिष्ट इच्छादि वो बनाशक न माना जाय तब तो द्वितीयक्षणविशिष्ट चम्मतानादि को भी स्वनाशक नहीं माना जा सकेगा। इस परिस्थिति में चरम ज्ञानादि की नित्यत्वापत्ति के परिहागर्थ अ 'क की कल्पना करनी होगी, जो गौरवग्रस्त होने से मान्य नहीं हो सकती है । इस बात पर ध्यान देना चाहिए । - इदं । यहाँ दूसरा यह भी ध्यातव्य है कि योग्य विभुविझेपगुण के नाशकतावच्छेदकसम्बन्धविधया जो ऐकाधिकरण्यावाच्छन्नस्वाव्यवहितपूर्ववृत्तित्वसम्बन्ध का प्रदर्शन किया गया है उसका अर्थ यह है कि ऐकाधिकरण्य = एकाधिकरणवृतित्व = स्वसमानाधिकरणव और स्वाऽव्यवहितपूर्वक्षणवृत्तित्व दोनो स्वतन्त्र नाशकतावच्छेदकसम्बन्ध हैं, न कि एकविशिष्टाऽपर । यदि ऐसा न माना जाय यानी एकचिशिष्टाऽपर को नाशकारणतावच्छेदकसम्बन्ध माना जाय तब विशेषणविधया - अबच्छंदकविषया किसका ग्रहण किया जाय और विशेष्यविधया = अवच्छेगविधया क्सिका ग्रहण किया जाप ? इस विषय में कोई चिनिगमक नहीं होगा । अर्थात् देश की भाँति काल को भी अवच्छेदककुक्षि में प्रविष्ट किया जा सकता है एवं काल की भाँनि देश का भी अवच्छेदकोदि में निवेश हो सकता है। मेकाधिकरण्य यह भाग देशवदित है अर्थात देश उसका घटक है एवं स्वान्यवहित. पूर्वक्षणवृतित्व यह अंश कालटिन है यानी काल उसका घटक है । अतः ऐकाधिकरण्यावच्छिन्नस्वाइन्यवहितपूर्वक्षणवृत्तित्व को नाशकतावच्छंदक मानना या स्वाव्यवहितपूर्वक्षणवृतित्वावच्छिन्नमामानाधिकरण्य को ? इस समस्या का कोई समाधान नहीं मिलने से दोनों गुरुभूत सम्बन्धों को नाशकतावच्छेदक मानने होंगे। इसकी अपेक्षा तो मुनासिब यही है कि लघुभूत स्वसामानाधिकरण्य और स्वान्यवहितपूर्वक्षणवृत्तित्व दो सम्बन्ध को स्वातन्पण योग्यविभुविशेषगुणनापाकतावच्छंदक सम्बन्ध माना जाय । इस विषय