SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 934 * पाणिनिसूत्र न्यायभाप्य न्याहादानाकर-वृहनि लघुन्यासादिसंवादः * शासनादिना साधनानुजप, केसा नित्यत्यपि क्षति पत्र प्रकृतिप्रत्ययादिनोपस्काराधानासाभवात् । अत एवोक्तं स्तुतिकतेच 'सिन्दिः स्यान्दादात्' (सि.हे. 9/9/२) इति । - रायलतानुपपत्तेः । 'य' इनिप्रकृत: यकप्रत्यय-समभित्र्याहारे यकारस्थान इकारी विधीयन विध्यतीनि । एवं दरिअन' इत्यादी 'इको यणचि' (प्रा. मु. ६/१/७७) इति पाणिनिसूत्रेण 'दश्यत्र' इति भवति । त्यदि स्यान प्रकृति विकारमाबो वर्णानां तस्य प्रकृतिनियमः स्यात् । दुष्टो विकारधर्मित्वं प्रकृतिनियमः । वर्णस्य नित्यत्वपक्षे इकार-यकारी वणी इत्युभयोर्नित्यत्वाद् विकारानु. पपत्तिः। सर्वथानित्यत्वे विनाशित्वात् कः कस्य विकार इति ? ततश्च यकादिरूपेण विक्रियमागवादिकारादनित्यत्वमप्य - नपायमेव । नदक्तं न्यायभाये-नित्यं नोपजायते नागति । अनुपजनापायथर्मक नित्यम्. अनिन्य पुनम्पजनापाययुक्तम् । न चान्तरणोपजनापाया विकार: सम्भवति । तद्यदि वीं विक्रियन्ते नित्यत्वमेपां निवर्तते' (न्या. मु. २/२/५१भा.) इति । स्याद्वादरत्नाकरे पि एकान्तनित्यत्वादा पूर्वापरस्वभावत्यागोगदानन्थिनिलक्षणपरिणामाभाव क्रमयोगपद्याभ्यामनियाबरोधावस्तु - त्वासम्भवादिति नैकान्तनित्यः दान्चः' (प्र.न.त. ४/१८ - च्या. र. पृ. ६२.५) । तहस्तुि विकारित्वात्मवलमनित्यत्वमेव मन्द इत्यादाकायामाह - केवलानित्यत्वेऽपि क्षणिके तत्र = शब्द प्रकृतिप्रत्ययादिना उपस्काराधानाऽसम्भवात् = विद्यमानत्वं सनि संस्कारान्तरप्राप्ति; नाम उपस्काराधानं, तस्याः शक्यत्वात, उत्पन्यनन्तरंगद विनाशिवात्त्र संस्कारोत्यादः । अनां नकवलं नित्यत्वं नापि केवलमनित्यत्तम गन्दस्य तयक्षणवृत्तिसप्रतियोगिलं चतुर्थभणनिध्वंसप्रतियोगिल्वे वा 'दधि अत्र' इत्युक्त्वा चिरं स्थित्वा 'दध्यन इत्येवं नैव स्यान, नदानी पूर्वोच्चरितशब्दविनागान, शब्दान्तरे तत्कल्पने गौरवादिनि नित्यत्वमम्मिन्नानियलसिद्धिः । अत एव = शब्दस्य नित्यानित्ययादव, उक्तं शब्दानुशासने स्तुतिकृता - दातरागस्तांत्रादिस्नतिकारण मूलकारेण श्रीहेमचन्द्रसूरीश्वरेण 'मिद्धिः स्याद्वादात्' । व्याख्यानञ्च बृहदवना तत्र ‘स्यादित्यव्ययमनेकान्तद्योतकं ततः स्याद्वादोऽनेकान्तबादः नित्यानित्यायनेकधम्शवतेकयस्त्वभ्युपगम इति यावत् : ननः सिद्धिः निष्पत्ति प्तिर्वा प्रकृतानां शब्दानां बेदितव्या । एकस्यैव हि हस्यदीघादिविधयाग्नेककारकमन्निपान: मामानाधिकरण्एं विशेषणविंदाष्यभावादयश्च स्याद्वादमन्तरण नापपद्यन्न । सर्वपापंदत्वाच शब्दानुशासनस्य सकलदर्शनसमूहात्मकस्याद्वादममाश्रयणमतिरमणीयम् (सि.हे. १/१/२ वृ.तृ.) । तदुक्तं लधुन्यास:पि 'यरमेव वर्गस्य हम्बत्वं विर्धयने तस्यैव दीर्घत्यादि । नम्य च सर्वात्मना नित्यत्व पूर्वधर्मनित्तिकम्य हम्बादिविधरसम्भवः । एवमनिटले पि जन्मनन्तरमेव विनाशान कम्य दरबन्या दिविधिरिनि वर्णरूपमामान्यात्मना नित्यो हस्वत्वादिधर्मात्मना वनित्य इति स्याद्वादः (सि.१, १// ल.न्या.) इति ॥ यपि मामांमकः तारत्वादीनां निधर्मत्वनक्तं तदपि न मनगरमम्, तत्प्रत्यक्षानुपपन:, सपाद्यन्न्तनविन गादीनामशब्दधर्मत्वेन च श्रीत्रस्य तत्रा व्यापारात् । तदनं स्याद्वादरत्नाकरे . 'तार-तारवादयां न गयधर्माः श्रावणल्यान, कादिवत्' (प्र.न.त. '४/१०/६५१) इत्यादि। 'सन्त तर्हि वनयो नाभसा' इति चेत् ? न, तथापि व्यक्तियोग्यतान्तर्भूतत्याज्जातियांग्यतायाः 'तारोऽयं' इत्पादी वन्यस्फुरणे तद्गततारत्वाद्यस्फुरणप्रसङ्गगाच्च । न चंदवं कन्यादिकमपि वायगतमेवारांप्येनेति दाद क्यं ग्यात. हो सकेगा। मगर 'दधि + अत्र = दध्यत्र' यहाँ इकार का यकारात्मक विकार होता है । इस तरह व्यथ् प्रकृति = शुद्ध धान का प्रत्यय के सानिध्य में 'विध्यति' ऐसा रूप बनता है, जिससे यकार का इकारात्मक विकार ज्ञात होता है। यह व्याकरण = गन्दानुशासन से अनुशासित = नियन्त्रित है। एकान्तनित्यत्वपक्ष में तो दान में तनिक भी परिवर्तन नहीं हो सकता है । अतः उसकी अन्यथा अनुपपत्ति के बल से शब्द को एकान्त नित्य नहीं माना जा सकता । इस तरह शब्द केवल अनित्य भी नहीं है, क्योंकि क्षणिक पदार्थ अनेकक्षणपर्यन्त स्थायी नहीं होने से उसमें संस्कारोत्पादन नामुमकिन है। जो चिरकालस्थायी होता है उसमें अन्य क सनिधान होने पर परिवर्तन होना मुमकिन है। मगर शब्दक्षणिकबादी नैयायिक के मत में शब्द प्रथम क्षण में उत्पन्न होता है, दूसरे क्षण में रहता है और तृतीय क्षण में नष्ट होना है। तब ता 'दधि + अत्र' ऐसा बोल कर घोड़ी देर तक ठहरने के बाद 'टध्यत्र ऐसा नहीं हो सकेगा, क्योंकि तब तो पूर्वोचरित गन बिनए हो चुके हैं । इसलिए शब्द को केवल क्षणिक भी नहीं माना जा सकता । इस तरह सर्वथा नित्यत्व और सर्वथा अनिन्यत्व पक्ष से व्यावन हो कर शब्द नित्यानित्व यानी नित्यत्वसंभिन्न अनित्यत्वबाला है-यह सिद्ध होता है। इसीलिये तो स्तुतिकार मूलकार श्रीमद् हेमचन्द्रसूरीश्वरजी महागजा ने मिलाहम ान्दानुशासन में कहा है कि "सिद्धिः स्याद्वादान' यानी शन्दों की निप्पति या ज्ञाप्ति स्याहाद = अनेकान्तबाट के आश्रयण से ही हो सकती है। नित्यत्व, अनित्यत्व आदि विरुद्धत्वन प्रतीयमान धर्मों का एकत्र ममावेश एकान्तवाद में तो कैसे हो सकता ? इसलिए शब्द का नित्यानित्य मानना न्याय है।
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy