SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ७४२ मध्यमस्याद्वादरहस्ये खण्डः ३ का ११ एकत्र तारत्व - मन्दत्वादिमसमर्थनम न च (? अथ) तारमन्दादिभेदेन शब्दनानात्वावश्यकत्वाद् नानाशब्देष्वपि अबाधितप्रत्यभिज्ञादर्शनात् अस्तु तस्यास्तजातीयाऽभेदद्विषयकत्वं, व्यक्त्यभेदविषयिण्यास्तु भ्रमत्वमिति चेत् ? न घटादौ श्यामत्व- रक्तत्वादिवदेकत्राऽपि शब्दे तारत्व-मन्दत्वादिसम्भवात् । अस्तु वा * जयलता जै = अथ 'तारः स गकार: पूर्वमश्री मन्दोऽयं गकारो यः श्रूयंत इत्यादिप्रतीत्या तार- मन्दादिभवेन विरुद्ध धर्माध्यासन शब्दनानात्वावश्यकत्वात् = पूर्वापरकालीनगकारादिभेदस्य प्रमाणसिद्धत्वात् नानाशब्देषु प्रमाणसिद्धभेदवत्सु दादेषु. अबाधितप्रत्यभिज्ञादर्शनात् स एवायं वकारः पं पूर्वमश्रयम् इत्याद्याकारिकायाः सर्वानुभवसिद्धायाः स्वरसवाहिप्रत्यभिज्ञाया अत्राधितत्वीपलच्नेः अस्तु तस्याः प्रत्यभिज्ञायाः तज्जातीयाऽभेदविषयकत्वं पूर्वोत्तरकालीन-भिन्नगकारादिसादृश्याऽवगाहित्वं अन्यथा पूर्वोत्तरकालीनस्कारादिभेदसाधक- तारत्वादिप्रमितिविरोधप्रसङ्गात् । अत एव व्यक्त्यभेदविषयिण्याः = तावृदाप्रत्यभिज्ञायाः पूर्वो नरकालीनगकारादितादम्याचमाहित्ये तु भ्रमत्वं नादात्म्याभाववति तादात्म्याः वगाहित्वादिति चेत् ? न घटादी श्यामत्चरक्तत्वादिवदिति । यथा 'श्यामो नष्टी रक्त उत्पन्न' इतिज्ञानकाले 'स एवायं घट' इति प्रत्यभिज्ञायाः पूर्वोत्तरकालीनव्यक्त्यभेदविषयकत्वेऽपि प्रमात्वमेव विशेषणोत्यादादिप्रतीतः विशेष्याः भेदा: विरोधित्वात् ज्ञानाकारनंद विरोधाऽसम्भवात् तथैव एकत्राऽपि गकारादौ शब्दे कालभेदन तारत्वमन्दत्वादिसम्भवात् = तारत्व मन्दत्वादिविरुद्ध धर्मसमावेशसम्भवात् तारत्यादिपणत्यादादिप्रतीतेः गकारादिस्वरूपविशेष्यव्यक्त्यभेदाऽविरोधित्वात् । 1 एतेन 'उत्पच्च गकार, विनो गक्कार' इति वैधर्म्यज्ञानकालोत्पत्तिकाया: स एवायं गकार' इत्यादिप्रत्यभिज्ञायाः ५. जातीय भेदविषयकत्वमंत्र, न तु तदृद्व्यक्त्यभेदावगाहित्यम्, श्यामां नष्टः, रक्त उत्पन्न' इति ज्ञानकाले ' स एवायं यद' प्रत्यभिज्ञायास्तु व्यक्त्यैक्याऽवगाहित्वेऽपि न क्षतिः, तत्र विशिष्टोत्पादादिप्रतीतेः शुद्धव्यक्त्यभेदाऽविरोधित्वात् इह तु शुद्धस्यैव गकारादेरुत्पादाद्विधारिति विशेषादित्यपि परास्तम्, नादृशवैधर्म्यज्ञानाभावकालोत्पत्र - पूर्वापरकालीन व्यक्त्य भेदविषयक!.त्यभिज्ञया तदेक्यसिद्धानुत्पादादिप्रतीतेवत्पादादिविषयकत्वस्य सुवचत्वादित्युक्तोत्तरत्वात् अत एव दूरत्व- नैकट्य-शुकसारिकादिभवादिभेदेन नानाविधेष्वपि शब्देषु प्रत्यभिज्ञादर्शनात् व्यक्त्यभेदविषयकत्वं तस्या भ्रमत्वमेवेत्यऽपि प्रत्याख्यातम्, देषुत्पादविनादाभेदादिकल्पने गौरवाबोत्पादविनाशभेदादिप्रतीतीनामेव भ्रमत्त्वात् । ननु तादृशवधर्म्यज्ञानाभावकालीनव्यक्त्य भेदविषयकप्रत्यभिज्ञायाः तदैक्यसाधकत्वं न तु तादृशव्यत्य नेदज्ञानाभावकालीननिरुतवैधर्म्यज्ञानस्य तद्भेदसाधकत्वमित्यस्य शपथमात्र निर्णेयत्वमित्यादाङ्गकायां कल्पान्तरमाहुः अस्तु वेति । तारत्वादिजातिः भी नित्याधिकरण समानाधिकरणत्व और क्षणसम्बन्ध इन दो खण्डों में प्रसिद्ध है। अतः गमन आदि में प्रसिद्ध नित्याधिकरणक्षणध्वंसानधिकरणत्व का क्षण में अवगाहन कर के नित्यपदार्थ में स्वाधिकरणक्षणध्वंसानधिकरणक्षणसम्बन्धस्वरूप सखण्ड उत्पत्ति का भ्रम या आरोप होने में कोई बाधा नहीं है । यदि ऐसी शंका की जाय कि " शब्द में तारत्व, मन्दत्व आदि भिन्न भिन्न धर्म का भान 'तारोऽयं गकारः ' 'भन्दः स गकार:' इत्यादि प्रतीति होने से नार, मन्द आदि भेद से पूर्वापरकालीन प्रतीन गकारादि में भेद मानना आवश्यक है। इस तरह जब पूर्वापरकालिक शब्द में भेद (नानात्व) सिद्ध होने पर भी जो 'स एवायं गकारः यो मया पूर्वमश्रापम' इत्यादि प्रसिद्ध प्रत्यभिज्ञा होती है उसको तभी अगति कह सकते हैं यदि उसे तार, मन्द आदि भेद से विभिन्न कार आदि में साजात्यावगाही मानी जाय, न कि व्यक्तिअभेदाऽवगाही । मतलब यह है कि 'त एवार्थ गकार:' इत्यादि प्रत्यभिज्ञा पूर्वापरकालीन गकारादि शब्दात्मक व्यक्ति में गत्वादिरूप से सादृश्य को अपना विषय बनाती है जिसका अर्थ है कि भूयमाण गकार श्रुत कार के समान है। मगर व्यक्तिअभेदविषयक मानने पर यानी 'श्रूयमाण गकार श्रुत गकारव्यक्ति से अभिन 'है' ऐसा उस प्रत्यभिज्ञा का आकार मानने पर वह भ्रमात्मक हो जायगी, क्योंकि नारत्व, मन्द्रत्यादि वैधर्म्य से श्रूयमाण और श्रुत मकार में नानात्व = भेद पहले ही निश्चित है। यह ठीक उसी तरह संगत हो सकता है जैसे 'संवेयं दीपकलिका' यह प्रत्यभिज्ञा" <- तो यह भी निराधार है, क्योंकि जैसे 'श्याम घट नष्ट हो गया, रक्त घट उत्पन्न हुआ' यह ज्ञान होने पर भी यह वही घट है, जो पाकपूर्वकालीन था इस प्रकार की श्याम और रक्त घट में ऐक्य की प्रत्यभिज्ञा पूर्व प्रतीति को श्याम और रक्तरूप स्वरूप विशेषण के क्रमशः नाश और उत्पाद को अवगाडी मान कर दोनों प्रतीति की उपपति
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy