SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ * रत्नकोशकारमतान - मुपगमः सम्बन्धावच्छिन्नप्रतियोगिताकाऽप्रामाण्यग्रहाभावानामवच्छेदकत्वकल्पनोचित्यात् । ॐ गयलता - + सम्बन्धावच्छिन्नप्रतियोगिताकाऽप्रामाण्यग्रहाभावानां = स्वनिधप्रकारता निरूपितसामानाधिकरण्यविशिष्टविशेशेष्यतासंसर्गावच्छिन्ना या अप्रामाण्यप्रकारकज्ञाननिष्ठप्रतियोगितास्तनिरूपकानामभावानां एवं अबच्छेदकत्वकल्पनौचित्यात् = परामर्शनिष्ठकारणतावच्छेदकत्वकल्पनाया वीचित्यात् । अयमभिप्रायः समवायावन्न्निप्रतियोगिताकधूमपरामर्शधर्मिका प्रामाण्पज्ञानानावानां धूमपरामर्शविशेष्टकाप्रामाण्यप्रकार कग्रहा भावविशिष्ट धूमलिङ्गकानुमिति प्रति स्वातन्त्र्येण हेतुत्वकल्पनं तदभाववति तत्प्रकारकत्वरूपस्याऽप्रामाण्यस्याननुगमन तत्प्रतियोगितया मिश्रो भिन्नानां नानाविधाप्रामाण्यग्रहाभावानां तदूव्यक्तित्वेन कारणत्वकल्पनागौरवम् । | तदपेक्षया प्रामाण्यग्रहाभावानामनुमितिकारणतावच्छेदकत्वकल्पनमेव युक्तम् । तत्र धूमलिकानुमितिं प्रति स्वनिष्ठप्रकारतान रूपितविशेष्यतासम्बन्धेनाऽप्रामाण्यग्रहा भावविशिष्ट धूमपरामर्शस्य कारणत्वम् । यदा च 'अयं धूमपरामर्शोप्रामाण्यवानि निज्ञानमुपजायते तदा धूग परामर्शस्य स्वनिष्ठप्रकारतानिरूपिनविशेष्यतासम्बन्धेनाऽप्रामाण्यग्रहविशिष्टत्वेन दहनानुमितिकार्यतावच्छेदकशून्यदहनानुमितिरुपजायते । तादृशज्ञानविरहविशिष्ट परामर्शदशायां तु तस्य कारणतावच्छेदकविशिष्टत्वादनलानुमितियत एव । न चैवं सति मंत्रीयधूमपरामर्शनिष्ठाप्रामाण्यग्रहा भावमद्राय चैत्रस्य गृहीताप्रामाण्यकधूमपरामर्शाद धूमध्वानुमितिः स्यात् इति चक्तव्यम्, सामानाधिकरण्यविशिष्टाया एवं विशेष्यतायाः कारणतावच्छेदकताघटकसम्बन्धकुक्षी प्रवेशात् । चैत्रीयधूमपरामर्शस्न स्वनिष्ठप्रकारतानिरूपितसामानाधिकरण्यविशिष्टविदोष्यतासम्बन्वेनाप्रामाण्यग्रहाभावविशिष्टत्वविरह चैत्रस्य तदानीमनलानुमिते योगात् । एतेन चैत्रीयधूमपरामर्शस्यप्रामाण्यग्रहमादाय मैत्रस्याऽपि धूमपरामर्शादिनानुमितिनं स्यात् इदन्त्यधर्मितावच्छेदकानवाहिनी 'धूमपरामर्शोऽप्रामाण्यवान्' इत्ययकारकचैत्रीयग्रहस्य विशेष्यतासम्बन्धेन मंत्रीयप्रामाणिकधूमपरामर्श सन्चादित्यपि प्रत्युक्तम्, त्रीयथार्थधूमपरामर्शत्निविशेष्यताया अप्रामाण्यग्रहनिरूपित - समवायगर्भित-सम्मानाधिकरण्याऽविशिष्टत्वात् । नाऽपि गृहीताप्रामाण्यक धूम्रपरागशीविशिष्टदहनस्मृती व्यभिचारः दहनानुमितित्वस्यैवैनत्कार्यतावच्छेदकत्वात् । एतेन गृहीताप्रामाण्यकधूमपरामर्शविशिष्टदहनसंशये व्यभिचारोऽपि प्रत्याख्यातः, रत्नकोशकारसम्भतसांशयिकानुनितेरनभ्युपगमाच । नापि यत्र धूमपरामर्शद्वितीयक्षणे धूमज्ञानाप्रामाण्यावगाही आलोकपरामर्शस्तदुत्तरदहनानुमिती व्यभिचारः अप्रामाण्यज्ञानीयविशेष्यतया आलोकपरामर्श सत्त्वेन शदनानुमितः स्वष्टिप्रकारतानिरूपितसामानाधिकरण्यविशिष्टविशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताका प्रामाण्यग्रहाभावविशिष्टालोकपरामर्शजन्यतावच्छेदकाक्रान्तत्वेऽपि धूमपरामर्शकार्यतावच्छेदकानाक्रान्तल्यात, धूनपरामर्शस्य स्वनिरूपितसामानाधिकरण्यविशिष्टविशेष्यतासम्बन्धेनाऽप्रामाण्यग्रहविशिष्टतया तत्कारणतावच्छेदकशून्यत्वात् । एतेन यन्त्र प्रथगधूमपरानर्शनिष्ठेद्रत्त्वधर्मितावच्छेदककाप्रामाण्यग्रहानन्तरं यथार्थधूमलिङ्गकपरामर्शोत्पादस्तदव्यवहितोत्तरानुमिते रसग्रहण निराकृतः, द्वितीयधूमपरामर्शस्याप्रामाण्यग्रहनिष्ठप्रकारतानिरूपित्तविशेष्यताविकळतया नादृशानलानुमितः स्वसामानाधिकरण्यविशिष्टविशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताका प्रामाण्यग्रहा भावविशिष्टधूमपरामर्शान्तरजन्यतावच्छेदकविशिष्टत्वेऽपि प्रथमधूमपरामर्शकार्थतावच्छेदकानालिङ्गितत्वात् तस्य निरुक्तसंसर्गेणाप्रामाण्यग्रहविशिष्टतया दहनानुमितिकार्यतावच्छेदकरहितत्वात् । अत एव यथार्था लोकलिङ्गकपरामर्शसत्त्वदशायां गृहीनाप्रामाण्यधूम परामर्शीयदहनानुमित्युत्पादप्रसङ्गाऽपि पराकृतः, धूमपरामर्शस्य तत्कारणतावच्छेदका नेतत्वात् । इत्यचैतदत्तग नुमितित्वस्यैवतत्कार्यतावच्छेदकत्वेऽतिरिक्तप्रमासिद्धयः परामर्शस्य प्रमाणान्तरत्वमनपायमेव । ततश्च दुर्बार प्रतिज्ञासन्न्यासी नवीननास्तिकानामिति गम्भीरादायः प्रकरणकृतः । ६६३ अप्रामाण्यग्रहाभाव कारण है' - ऐसा मानने से यद्यपि उपर्युक्त व्यभिचार दोष का निगस तो हो जायेगा, क्योंकि उपर्युक्त अभाव का प्रतियोगी अप्रामाण्यग्रह धूमादिलिङ्गकपरामर्शविशेष्यक नहीं है, किन्तु अन्यलिङ्गकपरामर्शविशेष्यक है तथापि तादृशाप्रामाण्यग्रह अननुगत होने से उसके भेद से तन्प्रतियोगिक अभाव = अप्रामाण्यग्रदाभाव भी मित्र बन जाने से अलग अलग अप्रामाण्यज्ञानाभाव का सत्तलिंगकपरामर्शजन्य लिहिज्ञान के प्रति कारण मानने पर अनेकविध कार्य कारणभाव की कल्पना करनी होगी, जो गौरवग्रस्त होने के सच त्याज्य है। इसकी अपेक्षा यही कल्पना लाघव सहकार से उचित है कि अप्रामाण्यज्ञानाभाव स्वतन्त्र कारण न बन कर परामर्शनिष्ट हो कर उसे तत्कारणतावच्छेदक ही माना जाय । तर कारणतावच्छेदकता अवच्छेदक सम्बन्ध होगा स्वनिरूपितसामानाधिकरण्यविशिष्टविशेप्यता । जब 'धूमपरामर्शोऽप्रामाण्यवान्' इत्याकारक अप्रामाण्यग्रह होता : तब धूमलिङ्गक दहनानुमिति नहीं हो सकती, क्योंकि तब धूमपरामर्श अप्रामाण्यप्रकारक ज्ञान का विशेष्य एवं अप्रामाण्यज्ञान के अधिकरण आत्मा में ही समवेत होने से अप्रामाण्यज्ञान का समानाधिकरण भी होने की वजह स्वनिरूपितसामानाधिकरण्य विशिष्टविशेप्यतासम्बन्ध से अप्रामाण्यग्रहवाला है, न कि तादृशसम्बन्धावच्छिन्नप्रतियोगिताक अप्रामाण्यप्रकारकग्रहाभावत्राला । मगर
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy