________________
६६४ मध्यमस्याद्वाद रहस्ये खण्डः ३ का. ११ * मुक्तावलीमीयवृत्तिरखण्डनम
यतु - 'वह्निमनुमिनोमि' इत्यनुव्यवसायेनानुमितित्वसिदिरिति, तहा, तत्र विधेयताविशेषस्यैव विषयत्वात्, अन्यथा 'पर्वतमनुमिनोमि' इत्यपि स्यात् ।
जयलता * -
नैयायिकमतमपाकर्तुमुपक्रमते यत्तु इति नन्नेत्यनेनाऽन्वेति । धूमादिलिङ्गकपरामदजन्यदहनज्ञानानन्तरं 'बह्निमनुमिनामि' इत्यनुव्यवसायेन परामर्शजन्यदहनबुद्धी अनुमितित्वसिद्धिः = प्रत्यक्षत्वविलक्षणानुमितित्वस्य सिद्धिः । व्यवसायस्वरूपविवादेऽनुयवसाय एवं शरणं तत्स्वरूपनिर्णयकृतं तस्य व्यवसायज्ञानविषयकत्वात् । यथाऽनलस्पर्शविप्रतिपत्त तत्स्याइनिमेव शरणं तत्स्वरूपविनिश्ववाय, तस्याऽनलस्पर्शविषयकत्वात् तथैव प्रकृतेऽपि । इन्द्रियसन्निकर्णदिविरहदशायामपि 'अनलमनुमिनांमि न साक्षात्करोमीति विलक्षणप्रतीतिसिद्धाया विलक्षणव्यवसायप्रतीतेनं साक्षात्कार किन्नुमिनित्यमिति तत्करणस्य परामर्शग्यानुमानत्वमेव न त्विन्द्रियत्वमिति अतिरिक्तानुमानप्रामाण्यवादिनां नैयायिकानामभिप्रायः ।
प्रकरणकारोऽनुमानस्य प्रमाणान्तरत्वमङ्गीकुर्वभरि प्रोक्तरीत्याऽनुमितेः प्रनान्तरत्वमसहमानो नैयायिकमतं प्रत्याचष्टे तनेति । तत्र = 'दहनमनुमिनीमीत्यनुच्यवसाये, दहननिष्ठस्य विधेयताविशेषस्यैव विपयत्वात्, न तु धूमपरामर्शजन्यानलज्ञाननिष्ठतया प्रमात्वविशेषस्य विपक्षश्राधमाह अन्यथा दर्शितानुव्यवसाय व्यवसायनिष्ठतया प्रमात्वविशेषस्यैव गोचरत्वस्वीकार 'पर्वतमनुमिनीमीत्यपि अनुयवसायज्ञानं स्यात् तस्यानुव्यवसायस्य परेण व्यवसायनिष्ठविलक्षणमात्यगोचरत्वाभ्युपगमात्. तस्य चवाधितत्वाद् व्यवसायें । न च त्वन्मते कधं न नादृशानुव्यवसायापनिरिति वाच्यम्, पर्वतस्यानुमितादयतया विधेयतापस्य तत्र बाधात् न 'पर्वतमनुमिनी मी 'नुव्यवसायापत्ति, अनुव्यवसायत्वावच्छिन्नस्य प्रमात्यनियमात् । न चानुव्यवसायस्य व्यवसायविषयकत्वात् व्यवसायनिष्ठप्रमात्वविशेषस्यैव साधकत्वं न विषयनिष्ठविधेयताविशेषस्य पादकत्वमित्युद्भावनीयम, सायग्राह्यस्याऽयनुव्यवसायग्राह्यत्वात् स्वग्राहरूग्राहकत्वस्य स्वग्राहकत्वव्याप्यत्वात् । न च तथापि साक्षात्सम्बन्धसम्भव परम्परया तत्कल्पनानीचित्यादिति वाच्यम्, आश्रयतया विधेयताविशेषस्य दहननिष्ठत्वेऽपि निरूपकतया व्यवसायनिष्टत्वात् ।
=
वस्तुतस्तु प्राधान्येन व्यवसायविषयकत्वमेवाऽनुव्यवसायस्य न तु व्यवसायविषयविषयकलमित्यत्र मानाभावः यथायथमुभयोरनुव्यवसाये विशेष्यतयोलेखात्, 'दहनमनुमिनामी 'तिवत् 'दहनोऽनुमितो मयेत्यस्यापि स्वारसिकत्वात् । विश्वताविशेपश्चात्र प्रक्षादिनिरूपितविधेयताऽपेक्षया बोध्यम् । एतेन उपनिनोमीति प्रतीतेरपि प्रमित्यन्तरमंत्रीपमितिरिति (का.८० मु.रा.पु. (४) रामरुद्र भट्टचनमपि निरस्तम् । तत्राऽपि विधेयताविशेषस्यैव विपयत्वात्, अन्यथा 'गवय सुपमिनीमी' तितु 'गामुपमिनामी' - न्परयाऽपि प्रसङ्गात् । न चेष्टापतिरिति वक्तव्यम्, तथा सति मीमांसकमत प्रवेशप्रसङ्गेन सव्यनैवाधिकत्वं तव विलीयेत । जब 'बह्निव्याप्यधूमवान् पर्वत:' इस परामर्श में अप्रामाण्य का अवगाहन नहीं होगा तब अव्यवहिनोत्तर क्षण में अभि की अनुमिति हो सकती है, क्योंकि तब धूमपरामर्श स्वसामानाधिकरण्यविशिष्ट विशेष्यतासम्वन्धावच्छिन्न अप्रामाण्यग्रद्दाभाव से, जो दहनानुमिति का कार्यतावच्छेदक है, विशिष्ट होता है। इस तरह लाघव सहकार से अप्रामाण्यग्रहाभाव को कारणता अवच्छेदक मानना ही युक्तिसंगत है। मगर तब कार्यता अवच्छेदकता अवच्छेदक एतदुत्तरानुमितित्व होगा जिसके फलस्वरूप अतिरिक्त अनुमितिस्वरूप प्रमा सिद्ध होने से अनुमाननामक स्वतन्त्र प्रमाण की सिद्धि अनिवार्य होगी । अतः 'प्रत्यक्ष ही एक प्रमाण '४' ऐसी नास्तिक प्रतिज्ञा का संन्याम = त्याग हो जायेगा ।
* 'अनुमिनोमि' का विषय विधेयताविशेष ही है
यतु। अन्य विद्वान प्रत्यक्ष से अतिरिक्त अनुमिति नामक प्रमा की सिद्धि करने के लिए यह प्रतिपादन करते हैं कि --> "परामर्श के उत्तर होने वाली अनिबुद्धि का अनुव्यवसाय 'वहिं अनुमिनोमि ऐसा होता है, न कि 'हिंसाक्षात्करोमि । अतः यह अनुव्यवसाय ही दहनगोचर व्यवसाय ज्ञान में अनुमितित्व की सिद्धि करता है। अतः सभी प्रमा केवल प्रत्यक्षात्मक है' यह नहीं कहा जा सकता" मगर यह निरूपण भी अयुक्त है, क्योंकि 'बद्धिं अनुमिनोम' इत्याकारक अनुव्यवसाय का विषय व्यवसायज्ञाननिष्ठ प्रमात्वान्तर नहीं है किन्तु दहननिष्ठ विधेयताविशेष ही है। अतः उक्त अनुव्यवसाय के बल पर विपयनिष्ठतया विधेयताविशेष की सिद्धि हो सकती है, न कि व्यवसायनिष्ठतया प्रमात्वविशेष की। यदि ऐसा न माना जाय अर्थात् विषयनिष्ठ धर्मविशेष को उसका विषय न मान कर व्यवसायज्ञानवृति प्रमात्वविशेष (= प्रत्यक्ष प्रसा में न रहनेवाले प्रमात्व) को ही उसका विषय माना जाय तब तो 'दहनमनुमिनीम' इत्याकारक अनुव्यवसाय की भाँति पर्वतमनुमिनामि' इत्याकारक अनुव्यवसाय की आपत्ति आयेगी, क्योंकि उसका विपय पर्वतनिष्ठतया विधेयताविशेष न होकर व्यवसायनिष्ठ प्रमात्वविशेष ही