SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ૪૪ * सन्तानित्वेन जात्यन्तरत्वख्यापनम् प्रमाणार्पणयैकत्वेन पर्यवसितयोराधारतया प्रतीयमानयोस्तयोरेव समुदायित्वेन तथात्वमुत्पश्यामः । अंशांशिनोर्विवक्षाभेदेजैव भेदात् परमार्थतो भेऽशांशिभावाऽसम्भवात् । यथा हि कणानामेव समुदितानां राशित्वं, असमुदितानां तु तदेकदेशत्वं तथाऽञाऽपि भावनीयमिति दिक् । अत्र दृष्टान्तमाहुः - विरुदेति । विरुद्धानां परस्परकरम्बितस्वभावानां वर्णानां = नीलपीतादीनां योग: समावेशः, हि = यतः दृष्टः = प्रमाणसिद्धः, मेचकवस्तुषु = नानारूपवद = * जयलता वृत्तिव्यावृत्तिधीव्यवहारकृते जात्यन्तरात्मकस्य मिलितसामान्य-विशेषव्यतिरिक्तस्य नयसमूहात्मकप्रमाणसम्मतस्य सामान्यविशेषत्वस्य कल्पनमनावश्यकमित्यथाशयः । नयभेदेनाऽनेकविधत्वेन सिद्धयोरपि प्रमाणेनैकत्वविधया फलितयोः सामान्यविशेषयोराधारत्वेन प्रतीयमानत्वात् सन्तानित्वविधया जात्यन्तरत्वमित्याशयेन प्रकरणकृत्समाधत्ते प्रमाणार्पणया प्रमाणविवक्षया, एकत्वेन = अभिन्नत्वेन रूपेण, पर्यवसितयोः = प्रसिद्धयोः आधारतया = धर्मित्वेन रूपेण प्रतीयमानयोः तयोः = सामान्यविशेषयोः एव समुदायित्वेन अंशत्वेन तथात्वं जात्यन्तरत्वमिति । सामान्यविशेषयोः प्रमाणावतारेऽभिन्नत्वं तयोर्धर्मित्वेन ज्ञायमानत्वात् । धर्मित्वेन ज्ञायमानत्येऽपि धर्मरूपेण तयोरेव जात्यन्तरत्वम् । न च वस्त्वंशभूतस्य सामान्यस्य विशेषस्य वा कथं ततोऽभिन्नत्वं येन तयोस्ततोऽभिन्नत्वमित्याशङ्कनीयम्, वस्त्वंशस्य वस्तुतो वस्तुनो भिन्नत्वेऽपि विवक्षाविशेषेणैव तद्भेदादित्याशयेन प्रकरणकृदाहअंशांशिनोः = वस्तु-तदेकदेशयोः विवक्षाभेदेनैव भेदात् = परस्परं भिन्नत्वात् । एवकारफलमाह - परमार्थतः = वस्तुगत्या, वस्तु तदेशयोः परस्परं भेदे अभ्युपगते सति तयोः अंशांशिभावाऽसम्भवात् । न हि वस्तु तदेकदेशयोः परस्परं सर्वथा भेदे सत्यंशांशिभावः सम्भवति, अन्यथा विन्ध्यहिमाचलयोरपि परस्परमंशांशिभावप्रसङ्गात् । समुदायसमुदायिनोः कथं वस्तुतोऽभेदः सम्भवतीत्याशङ्कायामाह - यथेति । अत्राऽपि भावनीयमिति । सामान्यविशेषयोः समुदितयोः वस्तुत्वं बुद्ध्या पृथक्कृतयोः तयोरेव वस्त्वेकदेशत्वमित्येवं भावना कार्येत्यर्थः । : 4 = = = ननु सामान्य-विशेषयोः परस्परं विरुद्धत्वेन कथमेकत्र धर्मिणि तदुभयसमावेशो घटामश्चेदित्याशङ्कायामाह्- अत्र = सामान्यविशेषयोरेकत्र समावेशे, दृष्टान्तमाहुः श्रीहेमचन्द्रसूरय इति शेषः । विरुद्धानां = विरुद्धत्वेन पराभिमतानां परं वस्तुगत्या परस्परकरम्बितस्वभावानां = अन्योऽन्यानुरक्तशीलानां वर्णानां नीलपीतादीनां समावेशः प्रमाणसिद्धः = लोकप्रसिद्धप्रत्यक्षादिप्रमाणप्रसिद्धः, एकत्रैव मेचकवस्तुध्विति । नीलपीतादीनां विरुद्धत्वं परस्परकरम्बितस्वभावत्वञ्चाऽभिधीयमानं कथं ५४२ उत्पन्न करते हैं । अतः समानपरिणाम और असमानपरिणामरूप सामान्य और विशेष को ही जातिविशेषात्मक मानना युक्त है । सामान्य और विशेष से अतिरिक्त सामान्यविशेषत्वरूप जातिविशेष की कल्पना करने में गौरव है' <- तो यह भी असंगत है। इसका कारण यह है कि प्रमाण की विवक्षा होने पर एकत्वेन अभिरूप से फलित होते हुए और आधारत्वरूप से प्रतीयमान समान परिणाम और असमान परिणाम ही समुदायीरूप से जातिविशेषात्मक बनते हैं। यही हमें (= प्रकरणकार महामहोपाध्यायजी को) संगत लगता है । अंश और अंशी में वस्तुतः विवक्षाभेद से ही भेद है, न कि परमार्थ से । यदि अंश और अंशी के बीच परमार्थ से भेद मान जाय तब तो विंध्याचल और हिमालय की भाँति उन दोनों के बीच अंशांशिभाव अवयवाऽवयवभाव ही नामुमकिन हो जायेगा। अतः उन दोनों के बीच कथंचित् अभेद मानना युक्त ही है। जैसे धान्यकण इकट्ठे होते हैं, तब वे राशि या समुदाय कहलाते हैं और जब वे स्वतंत्र होते हैं तब समुदाय का एक देश कहलाते हैं । ठीक वैसे ही सदृश परिणाम और असदृश परिणाम परस्पर मिलित होते हैं, तब समुदाय या वस्तु कहलाते हैं । मगर जब बुद्धि से वे अलग किये जाते हैं, तब वे वस्तु के एक देश कहलाते हैं। इस विषय में अधिक विचार भी किया जा सकता है । यह तो एक दिग्दर्शनमात्र है। इस बात की सूचना देने के लिए प्रकरणकार ने दिक् शब्द का प्रयोग किया है। चित्र घट में नीलपीतादिवर्ण परस्परानुविन्दस्वभाववाले होते हैं अत्र दृ. इति । यहाँ यह प्रश्न हो कि 'सामान्य और विशेष तो परस्पर विरुद्ध होने की वजह एक धर्मी में कैसे समाविष्ट हो सकते हैं ?' - तो इसका समाधान देने के लिए मूलकार श्रीमद् हेमचंद्रसूरीश्वरजी महाराजा वीतरागस्तोत्र के अष्टम प्रकाश की सातवीं कारिका के उत्तरार्ध में यह बताते हैं कि नील, पीत, रक्त आदि वर्ण को प्रतिवादी परस्परविरुद्ध मानते हैं मगर फिर भी वे परस्परमिलितस्वभाव वाले होते हैं । अतएव अनेकविध वर्ण से आरब्ध अवयवी में, जिन्हें मेचकवस्तु
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy