________________
३९७ मध्यमस्याद्वादरहस्ये खण्डः २ . का.
वादिदेवमूखिचनातिदेवाः
= = जयतता *
द्रव्यं विभाइन्यन्नयनप्रतीतं निरीक्षणीयं किरणेन नृणाम् ।
अस्तीति चेत् तर्हि तमो शुणिश्वप्येवं विकल्पः क्रियते कथं न ।।३८|| अथ द्रव्यचाक्षुषत्वावच्छिन्नं प्रति कारणम् । भासंयोगो न च प्रोक्त्ताद् वैरूप्यं धाम्नि बाधते ॥३९॥ संयोगोऽभ्युदितो विभा-गगनयोः सोऽपि प्रभायां स्थितस्तस्यालोचनगोचरत्वचने स्यात् साधनं भूस्पृशाम् । इत्यं यत् कपटात् पटुप्रकटन तेषां तु तत्प्रोज्झितघ्रागल्भ्यप्रतिपादकं किमपरं प्रोक्तं भवेद् भासुरम् ॥४॥
किमसाबंशुसंयोगश्च(अ) क्षुपा गृह्यते न वा । प्रधा:पेशल: पक्षोप्रतीत्यैब पराहतः ||४|| पुर:स्थो न पुष्टोऽसौ यादृशा नेक्ष्यते विभा । तथा च स्यात तया नार्थसार्थग्रहणसंकथा ॥४२||
अथागृहीत: संयोगः कलशाम्बकयोर्यथा । प्रकाशकः करीरस्य तधावापि निरूप्यते ।।४३|| जैनानां वचनं नेदं मान्यं यत्रेत्र-कुम्भयोः । संयोगो नाङ्गीकृतो नास्ति तैरध्यक्षविरोधतः ||४||
कश्चित् कुयुक्त्या कथितोडम्बकस्य सङ्गः स्वकान्ते; कलीन साकम् ।
तथापि ते दर्शितदोषदीप्तिं कदाप्यपाकर्तुमकोविदाः स्युः ॥४५॥ अपि चालोक-घटयोः संयोगो नादतो दशा । कलदास्य व्यञ्जक: स्याद् वैपरीत्यमिति स्थितम् ॥४६।। रोचिषां चापि नैतेषां भाषया चक्षुषा ग्रहः । तथा च सर्वदा सन्तु ते तमोबाधिताम्बकाः ॥४७॥ अत आलोकसंयोगो प्लेविषय न य: । कुमादिनाक्षावे.गौ हेतुः स्यादिति निश्चितम् ॥४८॥
दुग्ग्राहातायां न हि हेतुरिच्छेत् संयोग आलोकगदो ग्रुतेश्चेत् ।
सोऽस्यास्तदा नेत्यपि कोशपानप्रत्यायनीयं पठनं परेषाम् ।।४।। प्रपश्चोऽपचयेनापि त्विषोऽत्यन्तासदंदाताम् । ध्वान्ते वक्तुं न शक्त्ताः स्युः स्वबुद्भिबलिनोऽपि च ॥५०|| अस्तु वा तैजसाऽत्यन्ताभावता तमसः परम् । नास्याग्निरूपात् तैरुक्त्तान्नेवादनुभवो भवेत् ॥५१|| अन्यथा तस्य स भवेत् प्रदीपपटलादपि । उभयात्राबिशेषेण यतैरु(द) द्योतता श्रिता ।।५२|| ____ अथाम्बकमनुद्भूतरूपसंसर्गसुन्दरम् । अतस्तैजसाकारमन्धकारप्रकाशकम् ॥५३|| दीपपेटकमुद्भूतरूपभूषणभासुरम् । भूच्छायाऽभिव्यञ्जकं तत्र स्यात् तन्नोक्तदोषता ||४|| इति चेत् तर्हि संतप्ततैल-तोयहताशनात । अयस्त ध्वान्तप्रतिभावानां प्रतिभासता ॥५५|| तस्वीकृतौ तु तेहिं नियूँढा प्रहमूदता । तथा च तेन रक्षन्ति दक्षशिक्षा स्वचेतसि ॥५६॥
यथाऽनुद्भूतरूपाढचे नेत्राग्नावस्ति योग्यता । तप्ततैलादिवह्रौ न सा भूछायादिभासने ॥५७॥ तदप्यसज्जतोऽतेजोलक्षणा श्रूणमीक्षणम् । गृह्णाति योग्यतासङ्गं कधं न तिमिरादिकम् ॥५८|| अत एव देवसूरिप्रमुखैः पूर्वसूरिभिः । विपश्चिद्भिः परैश्वास्मिन् बहिरूपमपाकृतम् ।।६।।
तमपकाशकान्यथान्नुपपत्त्यादिहेतुभिः । अपि तैरेव नयने निषिद्धानिलरूपता ॥६॥ अध रूपादिषु पञ्चसु मध्ये रूपस्य संवकारस्य । व्यञ्जकद्रव्यादम्बक (२३) भग्निद्रव्यं सतां सिद्धम् ॥६२|| तदकान्तं हेतुरसी ततः स्यसाध्यस्य साधको नयाः । अतमोन्यञ्जकरूपोपाधि-व्याधिव्यथान्यग्र: ।।६३।।
वीरैस्तु पूर्वगुरुभिर्विम्बितो बुद्धिबाणतो बहुधा । हेतुरयं तदुपायो विज्ञयस्तत्कृतग्रन्धैः ॥६४|| तथाप्युपायं ग्रन्थस्थं कश्चित् शृण्वन्तु पण्डिताः । गन्धस्यापि व्यञ्जकोऽस्ति दीपो दृष्टान्ततोदितः ॥६५॥ हेतुस्ततोऽसौ संजात: समक्षेभ्यः पराङ्मुखः । तेजसत्वं कुतो नेत्रे विधातुं धावति ध्रुवम् ॥६६॥
अध प्रदीपोडगुवदिर्गन्धसिद्भिनिबन्धनम् । इति चेत् तर्हि लालाऽपि रसोन्तदे पटुर्भवेत् ॥६७|| तथा च स्याद् रूपादिषु पञ्चस्वित्यादिसाधनात् । रसानायां पयोरूपं कथं वाच्यं विपश्चिताम् ॥६८||
चक्षुर्न तैजसं तेजोव्यञ्जकेन सुहेतुना । विद्यते नात्र दीपेन व्यभिचारपराभवः ||६९|| बेदमरत्नं निजाकारमेकं व्यञ्जयति स्फुटम् । तेजसां व्यञ्जकेनेति तत्त्वं हेतौ तु चिन्तितम् ।।७०।।
तथापि दीपे स्वर्णानां बहूनां व्यञ्जकत्वतः । स एव दर्शितो दोष इत्याकूतकथा वृथा ||७१|| सिद्धं स्वर्णं यतोऽतेजो हेतुभिवतादिभिः । उपपन्या तथा रूपं तच्चोक्तं तर्ककौतुकैः ।।७२।।
%3