________________
* तमसो द्रव्यवस्थापनम् *
=-=* जयलाता है इति प्रपश्वतस्तेषां हेतोः कुशलता कधम् । तदेते हस्तविन्यस्ततुण्डास्तिष्ठन्तु चिन्तया ॥७३।।
अथ स्वर्णमरिद्रव्यायोगेऽत्यन्ताग्निसंगमे । नोच्छिद्यमानद्रवताश्रयेण स्यादपार्थिवम् ।।७४।। पारिशेषात् त संसिद्धं सुवर्णं तैजसं सताम् । ततस्तेजोव्यञ्जकत्वेहेतुर्वैरी निवारितः ||५|| तयुक्तं यतो हाहा हेतुनाऽनेन हाटकम् । तन्मतेऽप्यनिग्नरूप न पानीयपरमाणुवत् ||६||
त्यक्त्वाऽत्र हेतस्त विशेषणानि नाच्योऽन्यथा स्यात तदपिटनाऽस्य । तथा च हेम्नो न हि बन्धुराङ्गो धनञ्जयाभाव उदीरितोऽसौ ।।७७||
न ताम्ररूप्यत्र सुमुख्यधाती विचक्षणानां व्यभिचारचिन्ता ।
अस्मिन् यतोऽनेन सुहेतुतैवाहुताशनत्वं भवति प्रतीतम् ।।७८|| यतथ पारिशेष्यादित्यादि गदितं सुन्दरं न तत् । काप्यग्नाचनुभूता न कैरपि द्रवता यतः ||७९।। अध रूपोपलम्भेन तस्मिन् साखीकृतेति चेत् । तर्हि तेन तब रसो गुणो नाङ्गीकृतः कथम् ॥८॥
प्रोक्त्तप्रकारतो हेतुस्तेजोव्यञ्जकलक्षणः । बाधबन्धनसंबन्धबन्ध्यः स्यात् साध्यसाधकः ।।८१|| वैरोचनं काञ्चनं चेत तर्हि तस्य कथं भवेत् । नागकं भूषणं चापि न ह्येतत् तेन तेजसम् ॥८२|| वर्तन्ते युक्त्तयो बढ्योऽम्बकेऽग्नित्वक्षतौ परम् । एतावानेव विस्तारः सूरिणाऽनरिणा कृतः ॥८॥ ते (अ) ध्वान्तं दीधितेवंसं चेदूचुस्तर्हि ते चुधैः । कयाचिदनया रीत्याऽवगन्तव्या तिरस्कृताः ||८|| प्रागभावादिरूपं ते तेजसस्त महत्यपि । वक्तुं व्यक्त्ता न युक्त्या स्युस्तन्नैतन्मतमुत्तमम् ||८५||
स्थित्युत्पत्ति-विपत्तिरूपपटुतापुष्टं तमः पुद्गलद्रव्यं रूपनिबन्धनादपि बुधैः संस्थापितं पर्षदि । नासिद्धादिकदूषणे प्रवणता स्यादस्य तस्मिन्निदं संसिद्धं सुतरां यतो मतिमतां सञ्चाक्षुषाऽध्यक्षतः ॥८६॥
अधान्धकारो बिबिधीविदिग्धैर्युक्त्योक्त्त आरोपितनीलरूपः ।
तस्मादसिद्धेन विरुद्धमेतत्र साधनं साधयति च साध्यम् ।।८७|| अत्रेयं प्रतिक्रिया -
अभावे येन केनापि रूपारोपो न चक्षुषा । गृहीतस्तेन निर्बाधं निबन्धनमिदं बभी ||८८|| अथो यथा दर्पणादौ विद्यते बदनभ्रमः | भूछायेऽपि भवेत् पुंसां तथा रूपगुणस्य सः ॥८॥ रूपभ्रान्तिरन्धकारे तैरुक्त्ताऽस्मानिदर्शनात् । परं न सा भासुरेति भासते प्रतिभाभृताम् ॥९॥ रम्यः क्रियापरिमाणरूपप्रभतिहेतभिः । प्रतिबिम्ब यतो जैन व्यत्वेन विनिश्चितम् ।।९.१||
स्पर्शः सतां तु स्फुरति प्रतीतो रूपादपि ध्वान्तगुणिन्ययोबत् ।। तथापि तस्मिन्नतिवक्रवाक्यैः स्पर्शाऽसदंश कृदुशो दिशान्ति ||९२|| स्पोऽत्र शीतः कथमन्यथा स्युः पान्धाः प्रतप्तास्तपनस्य तापात् ।
वक्तार एवं रजनीतिमिस्खे जातानि गात्राण्यथ शीतलानि ।।२३।। अथान्धकारपटलोपेतेऽपवरकादिके । गेहरत्ने समानीते तम:स्तोमोऽस्ति तत्र न ॥९॥ पूर्वविद् गृह्यते तत्र कथं शैत्यं त्वचा यतः । सत्ता नैमित्तिकस्यापि न निमित्तासदंशतः ॥१५॥ कार्य-कारणवैशिष्ट्यमुद्दिश्यैतत् प्रकाशितम् । अन्यथा दण्डनाशेऽपि कुम्भस्य स्यादभावता ॥९६।। तदुक्तं त्यक्त्तकृण्णाकारास्तामसपुद्गलाः । तत्र सन्तीति तत्संस्थं शैत्यं संप्राप्यते त्वचा ॥१७॥ यथा क्वचिदभेदस्य भासैर्वा तैस्सहाम्भसः । शैत्यं ग्राह्यं तथाऽत्रापि प्रध्वरा तत्प्ररूपणा ॥९८॥ तथोग्राग्न्यादिसंसर्गा?त्यं संतमसे स्थितम् । न हि स्यादङ्गिनां ग्राह्यं यथा तत्तोयसंगतम् ।।९९|| द्रव्ये स्वरूपवैचित्र्यं चिन्त्यमानं विपश्चिताम् । निमित्तानां विचित्रत्वाद् स्याद् त्यमोहनिवृत्तये ॥१०॥
प्रमाणतोऽपि स्फुटरूपताया आपादनादप्रतिषेधसौधे ।। ध्यातोऽन्धकारो विबुधैरधा(३८)न्ध्यैः सदा स्थितस्रासितसाध्वसान्ध्यैः ॥१०१॥