SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ उत्थानिका (कन्नड़ टीका)—'सति धर्मिणि धर्माश्चिन्त्यते' एंदु आत्मस्वभावदल्लि चार्वाकादिगळु पूर्वपक्षमं माडलु उत्तरपलोकमं पेदपरु उत्थानिका (संस्कृत टीका)—परमात्मस्वरूप प्राप्तुमिच्छन् योगी निर्विकल्पस्वरूप परमात्मानं नत्त्वा, तच्छुद्धात्मस्वरूपं प्ररूपितवानित्यर्थः । ईदृशात्मस्थिति वक्तुमाह सोऽस्त्यात्मा सोपयोगो य:1 क्रमाद्धेतुफलावहः । यो ग्राह्योऽग्राहानाद्यन्त; स्थित्युत्पत्ति-व्ययात्मकः ।। 2 ।। कन्नड़ टीका-(अस्ति) बुळ्ळ (क:) आवं (सकाश) (आत्मा) आ आत्म, (य: कथंभूतः) आबनानुमोर्वनेतप्प? (सोपयोग:) ज्ञान-दर्शनोपयोगदोळ् कूडिदं, (य: पुनरपि किं विशिष्ट) आवनानुमोर्व मत्तमेंतप्प? हितुफलावह:) कारणकार्यरूपदिदं परिणमिसुवं । (कस्मात्) आवुदरत्तणि? (क्रमात्) क्रममनायिसि । (कुतः) अदु कारणमागि? (स्थित्युत्पत्ति-व्ययात्मकः) पूर्वाकार:परिहार, उत्तराकारोत्पत्तिस्थितिस्वभावनपुदरिद (भूयोऽपि कीदृग्भाव:) मत्तमेंतप्प? (अग्राह्यः) इन्द्रियज्ञानक्के विषयनल्ल (पुनरपि कीदृशः) मत्त तप्पं? (ग्राह्यः) स्वसंवेदनादि ज्ञानक्के गोचर, (पुनरपि कीदृश:) मत्तमेंतप्प? (अनाअन्त:} मोदलु कडेमिल्लदं । संस्कृत टीका-(य:सोपयोगः) सहित-ज्ञानदर्शनोपयोगः (क्रमात्) क्रमेण हितुफलावह:) हेतु: कारणञ्च, फलं कार्यञ्च-हेतुफले, ते अवहति-धरतीति हेतुफलावहः; (ग्राह्यः) ज्ञानेन ज्ञातव्य: (माही) वस्तु-स्वरूप-वेदिता (अनाद्यन्तः) आदिश्चान्तश्चाधन्ती, न विद्यते आयन्तौ यस्थासावनाद्यन्त:। (स्थित्युत्पत्तिव्ययात्मक:) स्थितिश्च धौव्यञ्च, उत्पत्तिश्चोत्पादन, व्ययश्च विनाश: स्थित्युत्पत्तिव्ययास्त एवात्मस्वरूपं यस्यासौ स्थित्युत्पत्तिव्ययात्मकः । स एवंविधः स्वसंवेदनप्रत्यक्ष: आस्मा (अस्ति) विद्यते। जीवाभावं वदतां शून्यवादिनां मतं निराकृत्य अप्रतिहतस्याद्वादवादिमतानुसार्युपयोगलक्षण-लक्षितात्मास्तित्वं समर्थितमित्युक्तं भवति। उत्थानिका (कन्नड़ टीका)—'धर्मी के होने पर ही धर्मों का चिन्तन किया जाता है। इस प्रकार आत्मस्वभाव में चार्वाकादिकों को पूर्वपक्ष बनाकर उत्तर (रूप) श्लोक कहते हैं। 1. 'सोपयोगोऽयं' - इति सं. प्रति पाठः। 2. 'ग्राह्यो ग्राह्यनाद्यन्त:' - इति सं. प्रति पाठः।
SR No.090485
Book TitleSwaroopsambhodhan Panchvinshati
Original Sutra AuthorBhattalankardev
AuthorSudip Jain
PublisherSudip Jain
Publication Year1995
Total Pages153
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & Metaphysics
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy