________________
| विद्यापन्तौ गुणवरौ रूपलावण्यधनसम्पयौ स्तः । तदा राजा मन्त्रिणमपृच्छतु-भो मन्निन् । अनमोर्मध्ये कतरस्मै कन्या देगा। मन्त्री वक्ति है राजन् ! विद्युत्प्रभस्त्वष्टादशवर्षाणि जीवितो भूत्या मोक्षं यास्यति । इति नैमित्तिकोक्तः श्रूयते । अतो दीर्घायुषे । पवनञ्जयकुमाराय कन्या देधि । इत्याकर्ण्य साञ्जना चिन्तयति । पयः स्वल्पमपि पथ्यं भवति, तक्रंच प्रचुरमपि क्षीरतुल्यं यथा | न भवति, सथा स्वल्पजीविनाऽपि चरमशरीरिणा विद्युत्प्रमेण संयोगः श्रेयानस्ति । परमीदर्श भाग्यं मम नास्ति : येन सत्समा
गमो जायेत । पवनञ्जयो दीर्घायुर्धत्वाऽपि यदि कुसङ्गतिकारी भवेत्तईि महादुःखिनी स्यामित्यादि विचिन्तयन्ती किञ्चिद्विच्छायवदनाऽऽसीत् माऽञ्जना। __इतश्च माहेन्द्रो राजा पवनञ्जयकुमारेण सह तस्या विनाई निश्चितवान् । प्रसादराजोऽपि कन्याया रूपगुणादिकमाकर्य । स्वपुत्रस्य योग्याञ्जनासुन्दरीति मनस्यवधारितवान् । पुनः स्वपुत्राय तामञ्जनासुन्दरी ययाचे । तत उभाभ्यां प्रधानादि जनम्प्रेष्य दिनावधारणश्चके । तत्राऽन्तरे पवनञ्जयः प्रहसितनामानं निजमित्रमेवमाख्यत् । भो मित्र ! मम लग्नमञ्जनासुन्दयां सह निर्धारि-16 सवान पिता | सा कीदृशी वर्तते ? त्वया सा दृष्टास्ति । सोऽवक भो मित्र ! सा स्वप्सरसोऽप्यधिका वर्तते रूपलावपयादिगुणैः ।। तस्याः सौन्दर्यसम्पत्तिगुणांच कवयोऽपि यथावद्वर्णयितुं नैव क्षमन्ते । इत्थं तत्प्रशंसां वयस्यमुखादाकलय्य सोऽवादीत् । भो क्यस्य ! लमदिवसो दूरे वर्तते । तारदेव. तां वीक्षितुमुत्सुकं मम मनो भृशं वर्तते । केनायुपायेन,तत्साधय । ततस्तेन सह पवनञ्जयो । निश्यसनासुन्दरीनिवासमन्दिरमेय गवाक्षजालेन का बीक्षमाणो तस्थनुस्तावलचितो.।। तत्रानसरे, काचिद्वमन्ततिलका, नाम्नी दासी तामेवमुवाच । अयि स्वामिनि ! तव पवनञ्जयः पतिः स्पादिति धन्यासि, पुनर्मिश्रकेशी सखी ज्ञानावे । अरे.! चरमशरीर