SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ चली ० ॥ मपि विद्युत्प्रभ कुमारं बिहायाऽन्यं वरं किं वर्णयसि १ । त्वक्किमपि न जानासि । नूनमनेन मुग्धा प्रतिभासि । स स्वल्पायुरपि मम स्वामिन्या योग्योsस्ति । तं मुक्त्वाऽन्यं वर्णयन्तीं त्वामहं मूखमेव बेचि 1 यदुक्तम् - सुधा स्वल्पाऽपि पीता सुखकारी भवति । हालाहलं तु यथेष्टमपि क्लेशप्रदमेवेति किं न वेत्सि १ यदेवं ग्रूपे । तयोरेवं वार्तामा पवनञ्जयो दध्यौ । नूनमियं विद्युत्प्रभे रक्ताऽस्ति । अन्यथा तं स्तुवती सा निवारिता स्यादिति ज्वलत्कोपानलः स कोशात्खङ्गमाकृष्य येच्छति मनसा विद्युत्प्रभं वरं तस्या अनेनाsसिना शिरनिधि । इत्यभिदधद्यावत्ताम्प्रत्यधावत, तावता प्रहसितेन हतं धृत्वा वारितः । कथितञ्च - हे मित्र ! विचार्य किञ्चिकीर्षसि १ सत्यपराधेऽस्त्री कदा नैव हन्यत । अस्याः सम्यायो यावन्न ज्ञातोऽस्ति तावदस्यै दण्डन्दातुं नाईसि । इत्यादि मिष्टवाक्यैस्तमुपशान्तक्रोधं विधाय तावुभौ निजस्थानमाजग्मतुः । ततस्तामुद्वोढुं पत्रनञ्जयो नैच्छत् । प्रहसितो बहुधोपायेन तम्प्रतिबोध्य सुस्थिरमकरोत् । पुनः समागते विवाहदिवसे महता महेन पवनञ्जयकुमारस्याऽञ्जना सुन्दर्या सह विवाहो जातः । माहेन्द्रराजो बहुमानं ददौ तस्मै जामात्रे । ततः कियद्दिनानन्तरं प्रह्लादराजो वरवधूभ्यां सह सपरिवारः स्वपुरमागात् । तत्र च तस्मै सप्तममिक रमणीयावासं ददौ । पत्रनञ्जयस्तु गृहागतायास्तस्या मुखत्रीक्षणमपि कदापि नाकरोत् । भर्त्रा परित्यक्ता साऽपि शोकाकुला मनसि दध्यौ । मया भवान्तरे यथाऽऽचरितं तथा भवे सुज्यते । कृतकर्माणि मोगादेव क्षयन्तीत्यादिविचारसारेण मनसि धैर्यं विदधती निजशील रक्षन्ती कालमगमत् । अथैकदा रावणः पाताललङ्कास्वामिनं वरुणं विजेतुं निजदूतमुखात् प्रह्लादनृपमेवमाख्यत् । तद्यथा--- मया वरुणेन सह योद्धव्पमस्ति, अतः ससैन्येन त्वयाऽवश्यमत्राऽगन्तव्यम् । इति रावणादेशमाकर्ण्य रावणादेशकारी प्रह्लादः
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy