SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ जह कुरजन लोके दूहव्या दोष देई, मन मलिन न थाए सज्जना तेह तेई । पद-जनक पुत्री अंजना कष्टभोगे. कनक जिम कसोटी ते तिसी शीलयोगे ।।१४।। पुनस्तानेव वर्णयति-जगति दुर्जनैरतिदृषिता अपि भनागपि न खिद्यन्ते । न वा तेभ्यः किमपि ते द्रुह्यन्ति । केवलं द्रौप- || दीसीताञ्जनादिवत् सर्वमपि खलकृतं कष्ट सहमानाः सत्पुरुवा निकषोपलघृष्टा मणय इवातितरां भान्ति ॥ १४ ॥ अथ सजनतोपरि द्रौपद्याः २०-प्रबन्धःतथाहि-तत्र हस्तिनापुरे पाण्डो राम्रो युधिष्ठिर-भीमार्जुननकुलसहदेवाः पञ्च पुत्रा आसन् । पञ्चानामपि द्रौपद्येका । भार्याऽऽसीत् । तेषु युधिष्ठिरो राज्यमागभूत् । पाण्डयान माता धृतराष्ट्र आसीत् । तस्य दुर्योधनप्रमुखाः शतपुत्रा आसन् । तेषु दुर्योधनो महाकपटकारी क्रूरकर्माऽभूत् । अमी च कौरवनाम्ना प्रधन्ते । ते पञ्च भ्रातरः पाण्डवा इत्युच्यन्ते । अथैकदा दुर्योधनो दुधिया सरलमतिकं युधिष्ठिर द्यूतक्रीडां कर्तुं विज्ञप्तवान् । निर्मलात्मा धर्मोऽपि तद्वचः स्वीचक्रे, ततः सभायां तो युधिष्ठिरदुर्योधनौ रन्तुं प्रववृताते । खलीयान् दुर्योधनः प्रथममेव कपटेन स्वानुकूलेऽक्षे पतिने सज्जित्वा तदीयम्प्राज्यं राज्यमनहीष्ट । राज्ये हारिते पुनर्दीव्यतस्तस्य सनाऽऽभरणादीनि पणीकृतानि कपटलीलयाऽऽत्मानुकूलमक्षान निपात्य सोऽप्याहीत् । इत्थम्भवितव्ययोगात्पाण्डमूद्रौपदीमतिप्रेयसीमपि हारितवान् । ततः पश्चापि यन्—स्तान राज्यं त्यक्त्वा बने निवसितुमादिष्टवान दुर्योधनः । अथ वेऽपि तदैव चनाय प्रतस्थिरे तत्रावसरे द्रौपद्यपि तैः सह पचाल । तस्मिन् समये दुईयोंघनो दुःशासनमुवाच । भो भ्रातः । इयमपि द्रौपदी पाण्डवाजिता ममैषाभदत एना यान्तीमवरोधय । सदादिष्टः स वत्पार्थमागत्प तामेव
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy