________________
ली
तथाहि - तस्मिस्तिर्यग्लोके लबणादय उत्तरोत्तरद्विगुणिता असंख्याता द्वीपसमुद्राः सन्ति । तेष्वन्तिमः स्वयम्भूरमणारूपाऽतस्य तस्य पूर्वद्विप्रान्ते युगं स्थापयित्वा तच्छिद्रे यदि कश्चित्स्वयम्भूरमणस्य पश्चिमदिग्भागस्थितः कीलकं क्षिप्नुयात् । तदा तत्कीलकं यथा तत्प्राग्दिगवस्थितयुगच्छिद्रे प्रवेष्टुं न शक्नोति तथैव धर्म विना थागतमेतन्मनुष्यत्वं पुनः प्राप्तुं कोऽपि न शक्नोति । अतः सर्वैर्धर्म आराधनीयः क्षणमात्रमपि तत्र प्रमादो नैवानेतव्यः । १० - अथ - मनुष्यजन्मदौर्लभ्ये परमाणोः १९-दष्टान्तमाह
तथाहि-यदि कश्चित्पराक्रमी देवो महाशैलस्तम्भमञ्जनवत्पिष्ठा तच्चूर्णं कुत्रचित्पात्रे संमील्य पुनस्तन्मेरुशिखरमारुझ निक्षिपेत्, तदनु दशदिक्षु विकीर्णानां तेषाम्परमाणूनां पुनरेकत्रीकरणं यथा न सम्भवति, तथा धर्म विना वृधा यातमेतन्मनुष्यत्वं पुनः प्राप्तुं सर्वथासम्भवीति मत्वा धर्म आराधनीयः ।
३- अथ सज्जन विषये-
सदय मन सदाई दुःखियां जे सहाई, परहित मति दाई जाम वाणी मिठाई ।
गुण करि गहराई मेरु ज्यूं धीरताई, सुजन जन सदाई तेह आनन्द दाई ॥ १३ ॥
इह खलु येषां मनसि सदैव दुःखिनः प्राणिनो दर्शनादयोत्पद्यते । ये च जगज्जीवे बन्धुतां वदन्ति । परहितरतचेतसो विलसन्ति । येषां वचनं मिष्टतरं तथ्यं लोकद्वयपथ्यमस्ति । निवसन्ति च येषु सर्वे सद्गुणाः । एतादृशा धीराः सज्जनाः सदैव सकलअगत्सुखयन्ति ॥ १३ ॥
I