________________
कोऽस्ति । तत्राऽयसरे प्रधानेन तत्पत्रम्प्रदर्शितधितश्च पूर्वजातं विवाहादितत्पुत्रजन्मपर्यन्तमखिल वृत्तम् । पनदर्शनेन | तत्सर्व मनसि स्मृत्वा सेनोक्तम-समानपतुः समत्र । तदा नृपादेशेन · सत्रागतः सुरेन्द्रदत्तो यधाविधिः मितरम्प्रणम्य तत्सायने | प्रार्तत । कलाकुशलः स तदानीं धनुपि बाणं संयोज्योरिकतइस्तस्तैलभृतकलाहमध्ये वीक्षमाणो भ्राम्यचक्रप्रतिबिम्बमभिलक्ष्य ।। तदैवैकेनैव बाणेन सर्वाणि चक्राणि विध्यन राधाचक्रस्य बागामि विव्याध । तदा सर्ये लोका मुदमावहन्तस्तं तुष्टुयुः । मा च राजपुत्री तस्याऽधिकण्ठं वरमाला न्यघत्त । सर्वे लोका मुदा तदा जयजयारा वितेनुः । ततः पाणिग्रहणे कृते तया सह भोग
मुखानः सुरेन्द्रदत्तः पितृदत्तं राज्यमाप । ते च द्वाविंशतिराजकुमाराः शैशवे विन्यादिगुणविहीना विद्यां न पेटुः कलाश्च न । है, शिशिक्षिरेऽतो राज्यमलभमानाः पश्चात्तापमेव चक्रुः । कदाचित्तादृशैरपि तैर्देवलेन तदपि साध्येत, परन्तु यः प्रमादादिवशगो %ा मृत्वातिदुरापमिदं मानुष्यङ्गमयति तस्य पुनस्तल्लाभो दुर्लभ एवेति ज्ञात्वा सर्वैरपि ज्ञान लब्ध्वा धर्मे प्रयतितव्यमिति ।
८-अथ मनुष्यत्वदौर्लभ्ये कमस्य १७-दृष्टान्तं दर्शयतितथाहि-कस्मिंश्चिवक्षयोजनप्रमाणे इदे महानेकः कूर्म आसीत् । स चैकदा देवयोगात्समीरणेन जम्बालजालाऽवरोधे दूरीकृतेऽदृष्टपूर्वञ्चन्द्रमण्डलमालोक्य. कुतूहलाकान्तमानको निजपरिवारान्, तद्दर्शनाय समाहातुमन्त्रागच्छत् । कियत्समयानन्तरं Gःसहागतःस कूर्मस्तत्र पुनम्बालजालावरुद्ध सति बहुधा यसमानोऽपि सवाष्पश्यत् । तथैव धर्मः बिना मनुध्यत्वमिदं यस्य। साति तस्य पुनस्तदधिगतं नैव भवतिः। अत एतत्सर्वेधमोपाजेनेने सार्थक्य नेयम् । .
९-अथ. मानुरूपदोलभ्ये बुगसमः॥१८-दृष्टान्तमाह