________________
श्रूयन्ते। अतः कन्यैषा स्वयम्
मसराता प्रेषिता॥ स्यादयः पणो विद्यये । यथा यो हि राधावेधकरिष्यति, रामहं वरिष्यामीति । अतः सत्वरमेतत्सम्पाद्य निजपुत्रेणाऽस्याः पाणिपीडनं कारय । तत इन्द्रदचो राजा निजपुरे सर्वत्र तन्मोत्सवं व्यधत्त | अत्युतमं स्वयम्वर मण्डपं नाना चित्राचलत्कृतं रचयामास । मध्ये च सघावेधाय महानेकः स्तम्भः स्थापितः । तस्य मूर्ध्नि चत्वारि चक्राणि सबलानि तावन्ति चैष तान्यवलानि स्थापितानि । तेशं मध्यगा राधा नाम्नी पुसलिका कता । तस्या areas कामकरोत् । स्तम्भोपरि वान्यष्टचक्राणि तथाऽतिष्ठिपत् । यथा तेषां मध्यगो भूत्वैव बाणो राधाचक्रं विध्येत् । अघ तदभिमुखं सन्तप्तभृतं लोकटाहममुञ्चत् । इतच दिव्याम्बरा महारत्नाभरणा लवकृता सा राजकुमारी: पञ्चवर्णसुरभिकुसुम. मालां निजपाणिपल्लवे दधाना वयस्याभिः सह तत्र स्वयम्वरमण्डपे समागत्य तस्थौं । सर्वे च राजपुत्राः पौरजनैः सह धृतोज्ज्वलवसनाऽऽभरणास्तत्रागताः स्वस्त्रयोग्यमासनमलचक्रुः । इन्द्रदत्तराजाऽपि प्रधानादिनिजमण्डल्या सह तत्राजगाम । तत एकैकशः कुमारा धनुर्बाणधरा राधाचक्रं बेढुं लगा, परन्तु कियन्तस्ते चक्रद्वयं विव्यधुः, किंवन्त एकमेव अन्ये चक्रत्रयम्, efeat her चक्राणि, कवन षट्चक्राणि च विव्याध । इत्थं तेषामेकोऽपि कुमार एकदेवैकेनैव बाणेन तचक्राष्टकमाविध्य मध्यस्थां राजांनुं यदा न शशाक । सर्वे च कृतप्रयत्नास्ते द्वाविंशतिराजपुत्रा विच्छायवदना - हताशा भभूवन् । तदा राज्ञो महती चिन्ता जाता । यथा भहो । ममैतेषां पुत्राणां शौर्यादिगुणगणमाकर्ण्य स्वयम्वरेयं राजकुमारी मम सभामागताऽस्ति । तस्याच पयाः केनापि मरणापूरि सेयभितो मदिः परावति, तर्हि जगति समाज्यकीर्तिर्मसी भविष्यति । इत्यं शोचन्तंबिच्छायवदनं राजानं मन्त्री बगाद । हे प्रभो!. मा शोचीः पुनस्तत्रैकः सुपुत्रो वर्तये + सोऽवश्यमेतत्साधयिष्यति । राम्रोक्तम्
1