SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मन्त्रिणमवोचत । सदाकर्ण्य हृष्टः स मासतिथिवारादिकं सर्व लिखित्का तत्पत्र सुरक्षितवान् | अथ दशमे मासे सा शुमे लग्ने गुर्वादिग्रहगणे तुझ्ताङ्गते पुत्रम्पासोष्ट । तस्य नाम सुरेन्द्रदत्त इति पप्रथे। स शिशुश्चन्द्रांशुरिव समेधाश्चक्रे । यदा सोऽष्टवर्षीयाजातस्तदा कलाचार्यान्तिके पठितुं लग्नः । असौ च गुरोः पाचँ विनयेन तदुक्तं सर्वमपि पपाठ । तस्यैव कलाचार्यस्य निकटे सदन्येऽपि द्वाविंशतिराजपुत्रा राज्ञा प्रेषिता आगच्छन्ति, परं ते समुद्धता मन्दधियो निर्मीका: किमपि न पटुः । यदा कलाचार्यस्तान निर्मसति शिक्षते किमपि वा तदा तेऽपि तं राजपुत्रस्वाक्षेत्रकोणं दर्शयन्ति । गुरुशिक्षा का अपि न मन्यन्ते । सदेवाविनयेनैव वर्तन्ते । तदा गुरुरपि तानवोग्यान मला तेषु मन्दादरो बभव । सुरेन्द्रदत्तस्तु घुद्धितैष्ण्याद् भवितव्ययोगाच सम्पूर्णकलासु सकलासु विद्यासु चाऽद्वितीयो विचक्षणो जातः । राधावेघनकलायान्तु स महानिपुणः कृतस्तेन गुरुणा । ततः प्रधानस्तस्मै कलाचार्याय सत्कारसम्मानादरपूर्वकं प्रचुरधनादिकं ददौ । ____ इतश्च मथुरानगर्यो जितशत्रो राजश्चतुष्पष्टिकलाप्रवीणा मर्तृसेना क्वचिन्निवृत्तीत्यपराभिधाना कन्या वर्तते । ताश्चैकदा मावा षोडशशृगारसजिवां विधाय कौशेयातिसूक्ष्मशाटिकां परिधाप्य सदसि पितुः पार्श्वमप्रेषीत् । तामागतां वरयोग्यां पुत्री ज्ञात्वा राजा तामपृच्छत् । हे क्त्से ! त्वं मदिच्छया स्वेच्छया वा वरिष्यसीति बहि ।। इति राज्ञः प्रश्नमाकर्ण्य जगाद-हे सात !यो राधाषेध साधयिष्यति तमेव वरिष्यामि । इति पुत्रीवाक्यं निशम्प राजा प्रधानादिपरिवारैः सह तामात्मपुत्रीं शुभदिवसे तदर्थमिन्द्रपुरनगरे प्रेषयामास । तामागतामाकर्येन्द्रदत्तो राजा तस्यै निवासाय सप्तभूमिक रमणीयं भवनं दत्तवान् । अन्यदपि यथोचित स्वागतं व्यधात् । अथ राजकुमार्या सहाळावेन मन्त्रिणा वत्रत्यराजानं प्रत्युक्तम् । हे राजन् ! बहवः शुभाः कुमारा गुणवन्तः
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy