SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ - वली ६ ॥ I मात्रप्राप्तम् १ | शिष्येणोक्तम् - राजन् ! स्वमैक्ये फलभेदः कथमभूद्रावयोरित्यहं नो येषि । स वक्ति साधो ! स्वमैक्ये सत्यपि गुरुभेदात्फलभिन्नताऽभूत् । यतो हि लोको गुर्वनुसारि ज्ञानमधिगच्छति, फलश्च भच्यनुसारि लभते । इति मूलदेवराज्ञो वाक्यमाकर्ण्य तत्स्वप्नं पुनर्लब्धुकामेन स संन्यासि शिष्योऽनेकवारं तत्रैव सुष्वाप । पुनर्यदि मे तादृशः स्वप्नो भविष्यति तदा तत्फलं तमेव निमित्त पृष्ट्वाहमपि राज्यं लप्स्य इति धिया, परन्तु तत्स्वमस्तस्य बहुधा यतमानस्याऽपि पुनर्नैवाऽभूत् । सर्वथा दुष्प्रापोऽपि तादृशः स्वप्नो देवताद्यनुकम्पनबशालोके प्राप्तुं शक्यते किन्तु यदिदं माता गुणावतंत्रा मुधा गच्छति तत्पुनः सहस्रशो यत्ने कृतेऽपि पुनर्लब्धं न भवितुमईतीति विचिन्त्य भव्यैजनमें प्रसादं विहाय सदैव यतितव्यमिति । ७- मनुष्यत्वदौर्लभ्ये चक्रस्य १६ दृष्टान्तं दर्शयति I तथाहि इन्द्रपुरे नगरे इन्द्रदत्ताभिधानो राजा वर्तते तस्य द्वात्रिंशतिपुत्रा वशंवदा गुणविनयादिवन्तः सन्ति । अथैकदा बहिर्गच्छन् राजा प्रधानपुत्रमतिरूपवर्ती तरुणीमालोक्य तस्यामासक्तोऽभवत् । पश्चान्निजमन्त्रिणमा कार्य तत्पुत्री श्रमाचे । ततो मन्त्री रात्रे पुत्रीमदात् । राजा च ताम्परिणीय दुर्दैवयोगात्तत्कालमेव तामत्यजत् । तेन सा दैवं निन्दन्ती स्वशीलं रक्षन्ती free raati | पुनरेकदा तेनैव पथा निर्गच्छद्राजा ताम्परित्यक्तां ऋतुस्नातामट्टालिकायां गवाक्षसभिधावुपविष्टां निजपत्नीमपश्यत् । तत्राऽवसरे राज्ञा पृष्टः कश्विदेवमवदत् । हे महाराज ! इयं मन्त्रिपुष्यस्ति । यां परिणीय भवान् तत्याज । तच्छ्रुत्वा सर्व स्मृत्वा तद्रातस्या अन्तिके स्थित्वा तां कामं सुखयामास । तदैव भाग्ययोगेन कश्चित्पुष्पवाञ्जीवस्तस्या गर्भेऽवततार । जाते च प्रभावे राजा तामापृच्छ्य निजालयमागात् । साऽपि सर्व नैशिकं नृपागमनादिवृत्तं मातरमवदत् । तन्माता च तत्स्वरूपं
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy