SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तेथ फलपुष्पादिभिस्तमभ्यर्च्य निजस्वप्नफलमप्राचीत् । नैमितिको वक्ति, हे भाग्यशालिन् ! अथवनादिवसात्सप्तमेन रा राज्यं मिलिष्यति, तत्राशयं विद्धि । एतत्स्वमस्यैतदेव फलं भावीति तथ्यं वच्मि | तदाकर्ण्य स अहर्ष । ततो दिननवादस्प तस्य बुभुक्षा जाता । तेन स ग्राममध्ये भिक्षार्थं प्रविष्टः । केन चिच्छ्रद्धावता तस्मै योग्यम्प्रचुरम्भोज्यं दशम् । तदादाय स्टाकोपरि स्नानादिकं विधाय यात्रोत्तमैच्छत् तावत्तत्र तद्भाग्ययोगान्मासक्षपणः कश्चिन्मुनिः पारणायै समायातः । ततो महत] हर्षेण स तस्मै तत्प्राकं भोज्यं ददौ । गवे व तस्मिन् स्वं सत्पात्रदानेन धन्यममन्यत । पश्चात्स्वयमपि तदक | सत्रावसरे वनवेक्या प्रत्यक्षीभूय तमवोचत । हे भव्य ! त्वयाऽय साधये दानं दत्तम्, अनुमोदितश्च अतस्तुष्टाऽहं ते वरं दातुमिहागताऽस्मि । अत ईप्सितमपि याचस्व । यते ददामि तेनोक्तम् हे देवते ! यदि तुष्टा किमपि मे दातुमीहसे तर्हि राज्यादिकं देहि । तदेवंधनाणं खु नराणं, कुम्मासा हुंति साहुपारणए । गणिअं च देवदसं रज्जं च सहस्सं च इत्यीणं ॥ १ ॥ तयोक्तम्- हे भद्र ! मया तसे दक्षम् । इत्युक्त्वा साऽदृष्टाऽभूत । - इस सप्तमे दिवसे संजाते तत्रत्यराज्ञोऽपुत्रस्य मरणं प्रधानैर्विहितानि पश्चदिव्यानि गज-तुरम-छत्रचामर-कललक्षणानि सञ्जातगीतनृत्यादि महोत्सवपुरःसराणि सकलं पुरं आन्त्या यत्र मूलदेवः सुप्त आसीचत्रागस्य गजराजस्तत्कण्ठे मालां स्वात् । अश्वेन द्वेषितम्, छत्रं तदुपरि धारितम्, पामरो वीजितः, कलशस्तमभिषितवान् । ततः सर्वे लोका नवपद कुर्वन्यस्तं गजारूढं कस्वा राजमन्दिरमानीय राज्यसिंहासने स्थापयामासुः । hare मूलदेवो राजा सं शिष्यमाकार्य पप्रच्छ । किं भोः ! समेध स्वप्नं दृष्ट्वा भवा राज्यं लब्धम् । त्वया पुनः कथं रोटिका
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy