________________
SABS
या चित्रविकोटिनिवृष्टा मयमांसनिरतातिनिकृष्टा ।
कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ १ ॥
अयैकदा तस्या गृहे कचिदचलाऽभिधो व्यवहारी समस्य कुमार साझीनमपश्यत । तत्राऽवसरे द्वयोरपि व्यवहारिकुमारयोर्मिथो वादप्रतिवादो जज्ञे तदनु स मूलदेवो चूतव्यसनीवभूव । सेन सन्मावाकया स निष्काशितः । ततो भिक्षुवेषं विधाय स देशान्तरमचलत् । ग्रामानुगामं पर्यटन स दिनश्रयानन्तरं कस्यचिचटाकोपकण्ठमेकं संन्यासिनो ममपश्यत । तत्रैव गत्वा रात्रौ शिष्ये । तत्राऽर्थनिद्रितः स रात्रिशेषे षोडशकलापूर्ण चन्द्रपीतवान् पश्चाजागृतः स तादृशस्वप्नेन मनसा जहर्ष । तत्रैव तत्पार्थे सुप्तः कश्चन सन्मठपतिशिष्योऽपि तदा ताशमेव स्वप्नमपश्यत् । प्रभाते च शिष्यस्तत्स्वमफलं गुरुमपृच्छत् । गुरुणोक्तम् - ईदृशस्वनदर्शनादद्य ते गोधूमस्थूलरोटिका घृताक्ता सगुडा मिलिष्यति । तदाकर्ण्य मूलदेवो दध्यौ, मम तु विशिष्टमेव तत्फलं किमपि भविष्यति । तत उत्थाय स शिष्यो भिक्षायै नगरान्तः प्राविशत् । तत्र च कस्याश्चित स्त्रिया मृतवत्सायाः सन्ततिfarnd feat मन्त्रिकोऽवदत् । हे मृतवत्से ! त्वमेतदर्थं गोधूमचूर्णकृतां करपट्टिका निर्माय ताथ घृताभ्यक्तां विधाय afari भिक्ष देहि, ततस्ते सन्ततिजींविष्यति, तदिने सा मृतवत्सादोपापनोदनकृते तथा कृतवती पुनः कस्यचिद्भिक्षरागमनं प्रतीक्षमाणाऽऽसीत् । दैवयोगात्स शिष्यस्तद्गृहं गतवान्र । सदा सा तस्मै तां घृतपूर्णी गोधूमस्थूलकरपट्टिकां सगुहां ददौ । तद्दिने यथा कथितं गुरुणा तथैव तेनापि लब्धमतो हृष्टो गुरोर्माहात्म्यं लोके जल्पन गुर्वान्तिकमागात् । इतच सोऽपि मूलदेवस्वम्मटाभिर्गत्य कस्यचन मालाकारस्य वाटिकामागत्य तञ्च प्रसाद्य सत्प्रद सफलपुष्पादिकमादाय नैमित्तिकालयमासाद्य