________________
वली 2
चलावे । अथ स शिशुः क्रमेण सकल्याखकलाविज्ञाननिपुणोऽभूत | महाजैनधर्मानुरागी यातः । सतोऽसौ सुरूफ्लावण्यादिगुणविशिष्टया कन्यया सह पितम्या परिणापितः । गौराव चागावर मार्श विकास विवाहोत्सवे समाहूता ययौ । तत्राऽन्याप्यस्या भगिनी समागताऽऽसीत् । तस्याश्च धनादिसमृद्धत्या मातापित्रादिकः सोऽपि परिवारो बहादरं ददौ । चाणक्यपनी तादृशी अनाती श्रीमती नाऽऽसीदतोऽस्या: सत्कृतिस्तथा नाकारि पित्रादिभिः। अथ विवाहोत्सवानन्तरं सा निजालयमागत्य प्रसङ्ग
शापित्रादिविहितापमानं भर्तारमाख्यत् । तदाकर्ण्य किञ्चिद्विदूनमनाचाणक्यश्चित्तयति___घन्यते यदषम्योऽपि, बदपूज्योऽपि पूज्यते । गम्यते यदगम्योऽपि, स प्रभावो धनस्य तु ॥ १॥
यस्यास्ति वित्तं स नरः कुलीमः, स पण्डितः स श्रुतवान् गुणज्ञः । स एव वा सच दर्यामीपः, सर्व गुणाः काञ्चनमाश्रयन्ति ॥२॥
ततः प्रचुरलक्ष्मीसमर्जनाय विदेशयात्रामकरोत् । स मार्ग प्रजभेव प्रतिज्ञाप्तवान् । यदि प्रचुरधनप्रदानेन निजप्रेयसीभनः सन्तुष्टि न कुर्या तर्हि मम जीवितमपि मुधैव । अत्रान्तरे कचिद् बामणो मार्गे मिलितः । समेवमपृच्छदसो भो ब्रामण ! कुतः समागतोऽसि ? तेनोक्तम् । पाटलिपुत्रे नगरे नन्दमामा राजा प्रतिवर्ष मे दक्षिणां ददते | सां लातुं सत्राई गतवान् । परन्तु स इदानीमन्तःपुरान् महिनायाति । अतः परावर्तमानो निजगृहं बजामि । सन्मुखादित्याकर्ण्य पाणक्यः पाटलिपुत्रपुरमागतः । ततो राजसदसि समागत्य शून्यं मृपासनमालोक्य तदुपरि समुपाविशत् । तनोपविष्टं तमालोक्य कयाचिद्राजदास्या भणितः हे दिन ! राजसिंहासनं त्यक्त्वाऽन्यस्मिनासो समुपविशेति कविते तेत्रोक्तम् । हे दासि ! अम्मदासमं दर्शय । दास्या पार्थस्यमेकमारूनं दर्शितम् ।
BES