SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ तदुपरि स कमण्डलुं स्थापितवाम् । पुनस्तथा तृतीयमानं दर्शितं तत्राऽपि तेन पवित्री स्थापिता, ततस्तया चतुर्थमासनं दर्शितं तत्र दंडस्वेन स्थापितः । इत्थं तया यद्यदासनं दर्शितं तदखिलमायतीकृतवान । इत्यालोच्य सञ्जातरोषया दास्या बलादुत्थाप्य निष्काशितः स बहिः । सादिया कोशेन भृत्यैश्च मिबरमूल, पुत्रैश्च मित्रैश्च विवृद्धशास्त्रम् | उत्पाटय नन्दं परिवर्तयामि महावुमं वायुरिवोग्रवेगः ।। ॥ हे दासि ! मां तदैव ज्ञास्यसि । यदा से नन्दराजस्येदं राज्यं ग्रहीष्यामीति । दास्योक्तम्- गच्छ २ सत्वरमितोऽयसर । स्वाशो रङ्कः प्रत्यहमत्र द्वित्रिरायात्येव । अथ चाणक्योऽपि दास्या तिरस्कृतः साधुभाषितं राज्यमन्त्री भविष्यत्यसाविति स्मृत्वा कस्यचिद्राज्य कारिलक्षणाङ्कितस्य पुंसः शोधनायाऽग्रे चचाल । नन्दनृपाश्रितमयूरपालस्य राज्ञो नगरे सभागत्य तापसवेवं विधाय भिक्षितुं लभः । इतश्व मयूरपालराक्ष्याः पूर्णचन्द्र पिपासालक्षणो दोहदः समुदपद्यत, परन्तु तस्य पूर्तिः केनाऽपि कथमपि नाकारि । अतः सा तद्दः खेनान्वहं कुशतारा जाता । तां तथावस्थामालोक्य राजाऽपृच्छत् । अधि प्रिये 1 तब किं भवति । येनेड का तव वपुषि दृश्यते । ततः सा निजदोहदं वा मगवत् । कचितच हे स्वामिन् । यथेप दोहदो मे पूर्णो न भविष्यति, तर्हि मरिष्यामि । अत्र सन्देह मा कार्षीः । इति त्वा राम्रो मनसि महवी चिन्तोत्पन्ना तत्रावसरे तापसी चाणक्यो भिक्षार्थ राजद्वारभागस्य वस्थौ । वीक्ष्य राजा से प्रागमत् । तेनाऽपि पृष्ठ हे राजन! तथ केशी चिन्ता जाता, येन चिच्छायवदनः प्रतिभासि १ । क्या राजा तत्कारणं रामा दोह
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy