SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ बसी भवेत्तन्मार्गय तचे दास्यामीति । अतोऽहं त्वांप्रष्टुमिहागतोऽस्मि, ततः कि मार्गणीयमिति विचार्य सत्वर बहि यस्मिल्लब्धे याव- । वीषमई सुखी स्याम् । इति श्रुत्वा मनसि चिन्तयति समुत्पअबुद्धिशालिनी सा प्रवर्धमानः पुरुषस्त्रयाणामुपघातकः । पूर्वोपार्जितमित्राणां, दाराणामथ वेश्मनां ॥१॥ यद्यसौ चक्रवर्तिन एकदैव प्रचुरं धन प्रामादिकं राज्यं वा लप्सते, तदाऽसौ फनमदादन्या काचन | 2 रूपलावण्यवती युवतीं परिणीय मां हास्यति । ततोऽई दुःखमागिनी भविष्यामीत्यादि विचार्य, त्यै भणितो द्विजः । हे नाथ ! मम राज्य न रोचते, यतस्तस्मिन बहुशो विपद भापतन्ति । धनादिमार्गणे दिवानिशं चौरादिचिन्ता भविष्यति । मम तु तदेव रोचते येन निर्विघ्नतयाऽध्वयोः पुत्रपौत्रायनेकालपर्यन्तं सुख स्यात् । एताध्यहिमस्ति, यवं प्रसा चक्रवर्तिनं याचिष्यसे वदाकर्ण्यताम्-हे नाथ ! त्वं याहि चक्रवर्तिनमेवं वद, हे चक्रवर्विन् ! तर राज्ये ! सर्वे लोकाः प्रतिदिनमनुक्रमेण यथारुचि भोजनं सऊद्दीनारदक्षिणाप्रदानपुरस्सरं मे दवाऽऽदेशाइदतु, एतावतैव मे सन्तुष्टिरस्ति । इतोऽन्यत्किमपि | सुखदं न पेयि । तदा चक्रवर्तिनोक्तम्-हे प्राण 1 मयि प्रसन्नेऽभीष्टं ददमाने राज्यादिकं त्यक्त्वा तुच्छमिदहि याचसे ?। राज्यं ते दित्सामि, तकिमिति न गृहासि । द्विजो वक्ति-हे पृथ्वीनाथ ! राज्यम्प्रचुरन्धनादिक वा यदि मे दास्यसि, तदा । मे दुःखान्पनेकानि तथा ब्रामण्यकर्मावरोधश्च सम्मविष्यति, अस इदं मत्यार्थिवमेव देहि । चक्रिणा विचारितम्जो जत्तिअस्स अस्थस्स, भायणं तस्स तत्तिरं शोर । बुढे वि दोणमेहे, न इंगरे पाणियं गइ ॥२॥ ततस्तेन प्रादत्तचक्रवर्तिना तस्मै प्रामणाय "अस्मद्राज्ये सर्वे लोका अस्मै बामणाय प्रतिदिनमेवदिष्यानुसारेण
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy