________________
--
| गच्छेत्तदा त्वयाऽपि तेन सहैव तत्र गन्तव्यम् । यो कुमारः कथयेत् भोः । लमधुना गृहं याहि इत्यादि । तदा कयनीयम्, हे जी स्वामिन् ! अहं ते दासोऽस्मि । सदैव तव समीप एव स्थातव्यम् । इति पितुः शिक्षाङ्गीकृता वरधनुनापि । ततः प्रधानो दीर्घgHC राजान्तिकमागत्य तमुवाच । मोः स्वामिन् ! अहमतिबद्धो जातोऽस्मि । अतस्तकाऽऽदेशं लाना तीर्थयात्रां विधातुमिच्छामि । इति
तत्प्रार्थनामाकर्ण्य दीपेणैवमचिन्ति । नूनमसौ बहिः कुत्रापि मत्वा कामप्युपाधिकरिष्यत्यतोऽस्य बहिर्गन्तुमाज्ञामिदानीं नैव दद्यामिति विचार्य दीर्धेण स भणित:-मो मन्त्रिन ! इदानी राजकार्य महदस्ति । अतस्तीर्थयात्रामिदानी मा कुरु । अत्रैच स्थित्वा दानादिधर्म कुरु । ततः स प्रधानस्तत्रैव गङ्गातटे दानशाला निर्माप्य तस्थौ। पुननिशालातो लाक्षामयगृहाऽवधिगुप्ता सुरक्षा तेन खानिता। सोचदच निजपुत्रम्-भोः पुत्र ! यदा ब्रह्मदत्तकुमारो वध्वा सह लाक्षागृहे गच्छेत्तदा तेन सह त्वयापि तत्र गन्तव्यम् । तेन हठानिवारितोऽपि त्वया ततो नैव निवर्तितव्यम् । पुनस्तत्र यदा कोऽभ्युत्थातो भवेचदा व्याकुलीभूतमारम्मत्येवं वाच्यम्भोः स्वामिन् ! अत्र स्थले द्रुतं पादाघातं कुरु, यथा प्राणरक्षणोपायः शीघ्र प्रकटः स्यात् । तथा कृत्वा सुरङ्गमार्गेण युवा दानशालान्तिकमागत्य तत्र स्थापितापश्चावारुह्य देशान्तरं गच्छेतम् । तत्रानसरे यदि कुमारो वधूमानेतुमिच्छेत, तदा स निरोधनीयः। तां त्यक्त्वैव युवाभ्यामागन्तव्यम् ।
इसश्च पाणिपीडनानन्तरं प्रधानोक्तरीत्या राजकुमारीक्सनाभरणविभूषितया दास्या वध्वा सह निजाऽऽवासमागतो ब्रह्मदत्तः | कुमारः स्वमातुरादेशात्तत्र लाक्षागृहे वधूयुतः शयितु गतवान् । तदा प्रधानपुरोऽपि सहैवाऽतः | तमालोक्य कुमारस्तं सा- | अहमुवाच-अस्मिनवसरे खमत्र किं तिष्ठसि । निजसदनं माहीति सोचक्-भोः कुमार ! सवा दासोऽस्मि । त्वां विहाय