________________
ज्ञात्वा भृशमकुप्यन् निनिन्दुश्च । परं दीर्घपृष्ठस्य तत्र सञ्जातगाढाऽऽधिपत्यतया ततस्तमपसारयितुं निरोद्धं का न प्ररभूवुः । * दीर्घपृष्ठनृपोऽपि तां राजी निःशङ्कमनाः स्वकीयामिव सेवमानस्तद्राज्यस्याऽऽधिपत्यमपि स्वस्मिन् दर्शयन् राज्यकार्यमकरोत् । अर्थतरस्वरूपमतिप्राचीनो धनुनामा मन्त्री ज्ञात्वा वरधनुनामाभिध स्वपुत्रमब्रवीत् । हे पुत्र ! ब्रह्मदनकुमारस्याऽतिप्रेयान् सखा त्वमसि । अत एकान्ते दीर्घपृष्ठनृपस्तन्मातरि यदनाचारं करोति तत्सर्व यथावत्तं सूचय । ततो यथादिष्टं पित्रा तथैव तत्स्वरूपं सर्व ब्रमदत्तकुमारं व्य
जिनपद स वरधनुनामा मन्त्रिपुत्रः । तच्छ्रुत्वा कुमारस्य कोपानलो नितरां प्रजज्वाल । अर्थकदा कञ्चन वायसं हस्या सङ्गतमालोक्य राजहै। समां तो समानीय सकलजनसमक्ष कुमारोऽवादीत् । भो भो लोकाः पश्यत पश्यत पदयमघमः काक उत्तमामिमा ईसी निषेवते,इत्येने
दुराचारिणं हन्मीति निगदन दीर्घपृष्ठसमक्षमसौ कुमारस्तङ्काजधान । सूचितश्चानेन यः कोऽप्यस्मद्राज्ये दुराचारमीदृशङ्करिष्यति
तमित्यमेव हनिष्यामीति । एवं कुमारचरित्रं वीक्ष्य भयकावरो दीर्घपृष्ठो नृपो गत्वा चुलनीमवादीदेतत्सर्वम् । तेन कर्मणाऽतिरुष्टा F दुष्टा सा रानी मनस्यत्रं दध्यो, अमुना दुष्टपुत्रेण किम् ? यो हो मम सुखे विघ्नायते । तत्रावसरे दीणोक्तम्-अयि! प्रिये ! असो
कुमार आवयोश्ररित सर्व विदितवानस्ति । अतोऽसा कुत्रचिदिने त्वां मां वा द्वयं वा मारयिष्यति । अतोऽहं त्वया रहतत्कर्मकरणे रिममि । अथैतदाकर्ण्य साचादीत-हे स्वामिन ! त्वमेतेनाऽधीरतां मामाः। स हि चालत्वादेवमकरोत् । ततो भीतिः कापि कदाचिदपि तब न सम्भाव्यते । त्वमुदासीनो माभूः । सत्यक्सरेइमस्योपायङ्करिष्यामि । इत्थं तथा प्रोत्साहितः स दुष्टः पुरेव तया सह रन्तुं पुनर्लमः । पुनरेकदा ब्रामदत्तकुमारो वने कस्पांचित्कोकिलायो मैथुनं विदधदेक काकमालोक्य, पुरेव तथावश्यं तं राजसमामानीय पूर्ववज्जधान । पुनर्वितीयवारमेतत्कुमारचरित्रं दृष्ट्वा दी| नितराममैषीत् । एतत्सव सविस्तरं रापै गदित्वा कथितु लमः
.
..
..
... -------