________________
नारकी वेदनामाकर्ण्य सावधानि सर्वाणि कर्माणि हेपानि ।
अथ मनुष्यजन्मनि दशभिदृष्टान्तैरतिदोर्लम्य दर्शवनाह गाथाचुल्लगपासगधने, जूए रयणे य सुमिणचक अ । चम्मयुगे परमाणू, पस दिलुना मणुअलंभे ॥१॥
चुल्लिका १ पाशक २ धान्य ३ द्यूत ४ रत्न ५ स्वम ६ चक्र ७ चर्म-कूर्म ८ युग ९ परमाणु-दृष्टान्ता १० दश्च वर्तन्ते। | || एते च विस्तरतया ग्रन्थान्तरेण ज्ञातव्याः । इह तु ग्रन्थगौरवभिया संक्षिप्तास्ते दर्श्यन्ते ।
१-तत्रादौ मनुष्यत्वदौर्लभ्ये चुल्लिकायाः १०-दृष्टान्त:यथा कापिल्यपुरे ब्रह्माख्यो राजा वर्वते । तस्य महारूपलावण्यवती रम्मासमाना चुलनीनाम्नी राध्यस्ति । तस्था गर्ने चतुर्दशस्व- | मसूचितो ब्रह्मदत्तनामा चक्रवर्ती पुत्र उदपद्यत । तस्य च बाल्यावस्थायामेव तत्पिता ब्रह्मराजा ममार । ततःप्रभृति तद्राज्यं ब्रह्मराज्ञः सुहृदश्चत्वारो नृपा अनुक्रमेण रक्षितुं लग्नाः । प्रथमं सर्वेषामाज्ञया दीर्षपृष्ठनामा कश्चिन्नृपस्तद्राज्यरक्षायै सर्वैः स्थापितः । तदनु सोऽन्तःपुरे गमागमं विदधत्, तारुम्पमञ्जरीमतिसुन्दरीमप्सरसमिव तां चुलनी राझीमलोका । ततस्तस्यां स महानुरागी जासः। साऽपि तस्मिन् रागवती बभूव । द्वयोश्च परस्परावलोकनसरसभाषणादिना मदनो नितरामवर्धत सयोमिथस्तथा रागोजर्षत, यथा तावुभो पणमपि विश्लेषं सोढुं नाशानुताम् । ततोऽचिरादेव तयोः कुत्सिवाऽचरण सर्वैरपि छातम् । यतः-चौर्य मासचतुष्टयेन पारदारिक पहभिर्मासैलूघट भवत्येव गुप्तमपि पापाऽऽचरणं जले वैलमिव बहिरायात्येव । तदितरेऽपि रामः सखायस्वत्स्वरूप