SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ॥ च दण्डं वला गृहन्त आसन् । तथापि बालकतोपद्रवं सोदुमशक्यमपि सानन्दं सहमानौ तौ मनागपि तदुपरि रोष न चक्राते । इत्थमल्पतरखानसमावेशाद्वपक्रोधौ जित्वा शान्तिसुधारससागरमग्नमानसौ तौ शुक्लध्यानं विदधतौ क्रमशः क्षपकोण्यामागतो - सञ्जातकैवल्यज्ञानौ मोक्ष प्रापतुः । भो भो भव्याः ! पश्यत ज्ञानवलम् । यन्मासतुषयोर्महामन्दमत्योरप्यल्पतरपदद्वयज्ञानमात्रा| देव महोपकारोऽभूत् । यदि युष्माकमधिकं ज्ञानं स्वादि सारेसिपीको गन्तः सो अपि सुखसम्पदो भोक्ष्यन्ते, परत्र चाऽतिदुर्लभमपि शाश्वतं शिवसुखं यः करतलाधिगतमिव सुकरमेव भवितेति मत्वा सर्वैरपि लौकिकपारलौकिकसुखार्थिभिझानसम्मादनायावश्यमेव प्रयतितव्यम् ।। २-अथ मनुष्यजन्मविषयेभवजलधि भमंतां कोई वेला विशेस्त्रे, मनुअ जनम लाधो दुल्लहो रत्न लेखे। सफल कर सुधर्मा जन्म ते धर्मयोगे, परभव सुख जेथी मोक्षलक्ष्मी प्रभोगे ॥ ११ ॥ हे भव्या ! इहाऽपारसंसारसागरे निमजतां भवतामदृष्ट्योगात्कदाचित्कमिदममूल्यरत्नप्राय मानुष जन्माधिगतमस्ति । अतिदुर्लभमिदमधिगत्य पुण्यवन्तो जनाः सुकृतार्जनेनैव तत्सफलयन्ति । यतो हि सचितो धर्म एव जीवानिह जन्मनि सुखिनः करोति, परत्र मोक्षसुखश्चाऽनुभावयति । अतो धर्मे सवैरेव प्रमाद विहाय वर्तितव्यम् ॥ ११ ॥ मनुज जनम पामी आलसे जे गमे छे, शशिनुपति परे ते शोचनाथी भमे छ । दुलह दश कथा ज्यूं मानुस्खो जन्म ए छे, जिनधरम विशेषे जोड़तां सार्थ ते छे ।। १२ ॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy