SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ K अत एनमेवानेन प्रपचेन बञ्चयानि तर्हि वरमित्यवधार्य ताः प्रत्यवोचत - हे देव्यः 1 मया बहूनि सत्यात्रदानानि कृतानि, शीलम्यालितम् अनेकत्रा श्रीस सार्थीकृत्य यात्रा कृता, सहस्रशः स्वामिवात्सल्यं व्यधात्, तथा पौषवप्रतिक्रमणसामायिकमंगवत्पूजनादिकं बहुधा कृतम्, तत्पुण्य पुञ्ज प्रभावादेवाहमत्र देवो यातोऽस्मि । इत्थं तद्वाचमाकर्ण्य कुमारेणाऽचिन्ति - अहो ! मम मदमप्यनेनाsयोधि । एषापि युक्तिर्न सिद्धा । एनं मतिमद्गरिष्ठं महाचौरं कया रीत्या गृहामि १ । प्रान्ते कापि युक्तिर्यदा कुमारस्य तत्रिग्रढे न मिलिता, तदा तदीयचरणयोर्दण्डवत्पपात स कुमारः । तत्रावसरे पादानतं कुमारं स वक्ति-स्वामिन् ! कस्माद् विभेषि, येन मे चरणे पतितोऽसि । प्रधानो वक्ति । हे मतिमन्र । ममेदानीं राज्ञो भीतिर्विद्यते । इत्याकर्ण्य तेनोक्तम्- हे स्वामिन ! तवापि यदीदृशी भीतिरस्ति, सहि मम कीदृशी सा भवेत् ? तदा कुमारेणोक्तम् । भोः ! त्वं मा भैषीः । तत्र भीतिवारणमहमसंशयङ्करिष्यामि । ततस्तं परिबोध्य राजान्तिकं कुमारोऽनयत् । राजोवाच- एनमिदानीमत्र किमर्थमानीतवानसि । अत्रावसरे प्रधानस्तमेवं जगाद - हे महाराजाधिराज ! यं निग्रहीतुं भवद्दत्तां ताम्बूलचीटिकामहमग्रहीषम्, तमेवेदानीतवानस्मि एष त्वां नमस्कर्तुमागतोऽस्ति । एतत्कृतां प्रणतितर्ति गृहाण । एतस्मै धन्यवादपुरस्सरं मान्यविशेषं देहि । यतः परैरगम्यामेनां महतीं नगरी महर्द्धिशालिनी शासतः सिंहस्येव तब मुखाद्भक्षणमसौ गृह्णाति । तथापि न केनापि दृष्टो न वा गृहीतस्तथा कुम्भेतस्य साहसः J स्ति, किसी चैतस्य बुद्धिरस्तीत्यहं वक्तुं न शक्नोमि । एतत्कर्मने पुण्यभाजामीदृशः कोऽप्यन्यो धीरो नैव दृश्यते । यदसौं निजपराममहत्व दर्शयन् स्वयमेव भवदये समागतोऽस्ति । इत्यादिकुमारकृततत्प्रशंसामाकर्णयता नृपेणापि तस्मै सम्मान प्रदत्तम् । तत्रावसरे रोहिणीय उत्थाय कृताञ्जलिर्भूत्वा राजानं प्रणम्योवाच- हे स्वामिन्! अहं तु महाक्षुद्रोऽस्मि, मयि गुणानां लेशोपि न विद्यते । अहं तु तंत्र
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy