SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ BOOKS म्बरा दिव्याऽऽभरणा देवाङ्गनोपमाश्चतस्रो युवत्यश्चामरादिकानि देवसूचकानि करे दधानाः स्थापिता आसन् । कि- ॥ यत्कालानन्तरं स पुमान् यदा स्वास्थ्यं लेभे, तदा दिव्ये भवने रत्नादिजटितं दिव्यवितानशोभमानदिव्यश्योपरि स्थितमात्मानं विलोकयन तथा ताः कन्याश्र पयन किमहं देवोऽमृगीति सिनगन ताभिरेकस्वरेण “जय २ नंदा जय २ भद्दा " इत्युचरन्तीभिर्भणितः-स्वामिन् ! कामीशी तपस्यामकृथाः । येन त्वमधुना दैवीं समृद्धि प्राप्तवानसि । अभयकुमारोऽपि तत्रावसरे कन्याकृतप्रश्नस्योत्तरं श्रोतुकामच्छन्नस्तस्थौ । यतः कुमार इतीच्छया तथाऽकरोत । यदेवंकृते किलाऽऽश्चर्यलीला | वीक्ष्य नैसर्गिकीमात्मवृत्तिं वक्ष्यति नूनम् । इति हेतोः कुमारः कर्ण ददद् गुप्तः कुत्रापि समीपदेशे स्थितोऽभूत् । इतश्च स रोहिणीयः स्वस्थीभूतो दिव्यं तद्भवनै अप्सरस इकाग्रे स्थितास्ताः कन्याथ तथा तासां भाषणं दिव्यां शय्याश्च विलोक्य सत्यमेवाहं देवो जातोऽस्मीति यावद्वक्तुं लनः, तावद् भगवता महावीरेणोक्तां यानाथां पुरा शुश्राव, तस्याः स्मृतिर्जाता । | ततश्च स मनसि दध्यौ-अहो ! किं में स्वामः भ्रमो वा ? यत्यभुणोक्त-देवाः पृथिवीं न स्पृशन्ति, किन्तु पृथिवीतश्चतुरालो तिष्ठन्ति । एतास्तु तथा न दृश्यन्ते. सर्वा भूमि स्पृशन्ति, देवता निमेषशून्या भवन्ति । एतास्तु सनिभेपोन्मेपा दृश्यन्ते । किश्चैतासां कण्ठस्थाः कुसुमस्रजो म्लाना भवन्ति । देवानां तु तथा न भवन्ति, तथा देवानामरिवलं मनोवाञ्छितं सिद्धयति । एतासां तु यानि यानि लक्षणानि भगवान्न बोचत तेषां सर्वेषां का बात? किन्तु देवताया एकमपि लक्षणं नैव दृश्यते, नूनमेतत्सर्व मां वञ्चयित्वा मदीयं सत्यस्वरूपं बोर्द्ध कुमार एवं कृतवान् । नैता देव्याः, नैवेदं स्वर्गीयभवनम् । सर्वमिदं मम वचनार्थमेव कुमारेण प्रपश्चितमस्ति भवतु, यदि कुमारो द्वात्रिंशल्लक्षणलक्षितोऽस्ति, तहमपि ततोऽधिकलक्षणचतुष्टयवानस्मि । सदन
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy