SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 0 IXS दिनं प्रतीक्षमाणः सप्तमे दिवसे दिव्यवासनाऽऽमरणादिना विहिताऽपूर्वशोभस्तद्योम्यं प्राभृतमादाय कुमारमिलनाथ चचाल । तत्स्थाने समागत्य स्वकीयनियतस्थाने प्रधानमपश्यन् भृशं खेदमावहन् दध्यौं । यद्यहं प्रधानं न मिलिष्यामि, तर्हि प्रतिज्ञा मे विफलीभविष्यति । अतोऽद्य येन केनोपायेन स द्रष्टव्य, इति ध्याला तत्सेवकमपृच्छत ! भोः ! कुत्राऽस्ति प्रधानः ? तेनोक्तम् सोऽय पौदा पौपाये धर्मध्या विष्ठति । अथ स चौरस्तत्राऽऽगत्य कुमारं नमस्कृत्य तद्योग्यं प्राभृतीकृत्य तदभिमुखमुपाविशत् । तमागतमालोकयन् कुमारो मनसि चिन्तयति । नूनमयमेव चौरः अनेनैव पत्रवितवारि दिवसे सप्तने स्वप्रतिज्ञापालनार्थमत्र Issuतोऽस्ति । परमेप प्रायेण बहुधा राजान्तिदन्तिकेति । पूर्वपरिचितस्य लगनन्तरा चौरकयनमपि नैव संघटते । परं तत्रावसरे तस्य तन्त्रागमनादयमेव चौर इति स्वमनाने निश्चितवानपि ' वेषाडम्बरतया चिरपरिचिततया च तदानीमेप चोर इति व्यक्तीस नाशक्नोत् । ततखरोऽपि किञ्चित्कालं तत्र स्थित्वा तं नमस्कृत्य गन्तुमैच्छत् । तत्रात्रसरे कुमारेण स भणित:- हे सज्जन ! प्रभाते पारणासमये त्वया मम गेहे समानन्तव्यमवश्यमेव । सोऽपि सद्दर्प बहुमान पुरस्सरं कुमारकृतनिमन्त्रणमुररीचके । अथ जाते च प्रभाते कुमारः पौपचं समाप्य स्त्रावासं समागतः । तत्रैवं दध्यौ - अद्यावश्यमेशत्र निमन्त्रितरः समेष्यति । तन्मुखादेव चौरोऽहमिति ख्यापनार्थमेकस्मिन् पात्रे चन्द्रहासमय मिश्रित दधि स्थापितमपरस्मिन् पात्रे च निजार्थं शुद्धं दधि स्थापितम् । अथागतस्तत्र चौरः । ततस्त्रों रोहिणीकुमारी मोक्तुमुपविशतः । नृत्यो हि तस्मै चौरा मद्यमिश्रित दधि ददौ कुमाराय च शुद्धं ददौ । ताभ्याम्मुक्तमु, क्षगादेव स चौरो मययोगाद्विकलो जातः । ततस्तं प्रमत्तं विज्ञाय तमुत्थाप्प निजशयनस्थाने देवराजमन्दिरोपने निजदिव्यपल्यक्कोपरि स्त्रापितः स चौरः । तत्र च पूर्वमेव दिव्या
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy