SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ पाय पुरुष्व । नो घेदस्माकं धनभवनादिकं सर्वमपि गृहाण । अस्मभ्यमन्यत्र गन्तुमाशों देहि । इत्यादि तदुक्तमाकर्ण्य चौरनिंग्रहार्थ स रामा साम्बूल-बीटिका-प्रदानपुरस्सरं नगरे पटई वादयामास, यः कोपि चौरं ग्रहीष्यति तस्मै यथेष्ट पारितोषिकम्प्रदा । परं कोऽपि तंभिग्रहाय ताम्बलवीटिकां न जग्राह । तदा थीअभयकुमार एव अभिग्रहाथ तां बीटिकामग्रहीत । सकलजनसमक्षमुक्तचाहं हि सप्ताहाभ्यन्तरे तश्चौरमवश्यमेव निग्रहीष्यामि । तत्प्रतिज्ञामाकर्ण्य सर्वे सदार्ता लोकाः स्वस्वसमनि गत्वा कार्यमारेभिरे । इतश्च महामतिशाली, चतुर्बुद्धिपाली, चतुदर्शविद्यानिष्णातः, द्विसप्ततिकलाकलितः, महासाहसिकः, धीरशिरोमणिधर्मध्वजः श्रीमानभयकुमारोऽपि त्रिपथचतुष्पयादिसकलस्थानेषु तन्निग्रहार्थ पनाम । पर कुत्राषि चौरशुद्धि नाऽधिगतवान् । एतत्स्वरूपं विदित्वा स चौर एकां पत्रिकामभयकुमाराय ददौ, यथा-है प्रधान ! अभयकुमार ! त्वमिदानीं मां ग्रहीतुं भृशं यतसे, परं मम निग्रहणे कस्यापि शक्ति व दृश्यते । त्वं चतुर्धा सुमति पत्से, मम तु पञ्चधा ' बुद्धिरस्ति । कदापि केनाऽप्यगृहीतो यदि सप्तमे दिवसे त्वामहं न मिलेय तर्हि-चौरो न स्याम् । इति सेवकार्पिता मुद्रितां तत्पत्रिकामुद्घाट्य पठित्वा स कुमारो महदाअर्थमध्यगच्छत् । निजचेतसि दध्यो च-अहो ! मतिमानसौ चौरः। येन ममाशयं ज्ञातम् । पत्रञ्च दत्तम् । अतश्चौरशिरोमणिः कोऽपि प्रशस्यतमः प्रतीयते । अथाऽभयकुमारोऽपि पड्मिदिनैश्चौरनिग्रहाय कृतप्रयत्लस्य: विफलतां वीक्ष्य सप्तमे दिने तेन चिन्तितम् । नूनमध स चौरः संमेष्यति । यतस्तेन पुरैवावधिदत्तोऽस्ति । ततः स कुमारःसर्वाण्युपकरणानि समादाय पोषधञ्जग्राह । ततः पौषधशालामागत्य दर्मासने समासीनः स्वाध्यायथ्यानादिकं कर्तु लग्नः ।। सत्रन्यसेवकम्प्रत्युकज। मो. सेवक ! यदि कोऽपि मां मिलितुमत्रागच्छेत स न रोद्धव्यः। इतः सोऽपि रोहिणीशख्यतस्करः सम
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy