SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ क-2 कार्य सदैव सिध्यति । तेताः कुसुमस्रजो म्लाना में भवन्ति । देवा हि पृथिवीस्पृशो न भवन्ति । किन्तु घरासश्चतुरङ्गुलोपर्यंत ते पली तिष्ठन्ति । सर्वसुखर्द्धयादिना मनुष्येभ्योऽधिका घर्तन्ते । इत्थं देवान् वर्णयन प्रभुरासीत् । तपानसरे कस्यापि सपनचौर्य कृत्वा त्वरया समागच्छन् स रोहिणेयः समवसरणमध्यतः पलायमानः साधूनालोक्य मातुः शिक्षण संस्मृत्य कर्णौ पिधायाऽतित्वरया धावितुं लग्नः। परं भवितव्ययोगात्तस्य चरणः कण्टकेन विद्धस्तेन बहुदुःखीभूत्वाऽग्रे चलितुं बदा नाशक्नोत्तदा सत्रैवोपविश्य यावत्कप्टकं निष्काशयनासीत्, तावता देवताधिकारविपयिणीमिमां गाथामीं प्रभोर्देशनां श्रुतवान् । बुद्धितैक्ष्ण्यादेकवारश्रवणेनैव तेन सा गाथा मुखपाठीकृता । यतो हि पुरुषेषु श्रेष्टानां द्वात्रिंशल्लक्षणानि भवन्ति । चौरास्तु-ट्विंशल्लक्षणलक्षिता जायन्ते । अतः स साङ्गाथामविलम्बेनेवाऽभ्यस्तवान् । तां विस्मत कृतप्रयत्नोऽपि न विसस्मार । अथ कष्टकं निष्काश्य निजालयं द्रुतमागत्य । मात्रा मिलितश्चौर्यानीतं धनमपि तस्यै समर्पितवान् । इत्थं मातुरूपदेशात्क्रमेण स चौर्यकर्मणि महानैपुण्यं, गतवान् । दिने च महाहवस्त्राऽऽभरणादिना मण्डितात्मा महाजनैः सङ्गति व्यधत्त । महेभ्यानामापणेष्वपि गत्या तैः सह | परिचयं कुर्वाणो रोहिसेति नाम्ना लोकेषु प्रसिद्धोऽभूत् । ततो महताडम्बरेण महाजनवे विधाय राजसभायामपि प्रवेष्टुं | लग्नः । समस्ता अपि महान्तो जनास्तस्य परिचिता आसन् । निजया चातुर्यकलयाऽखिलानपि महतो जनान स निजमित्राण्यकरोत् । रात्रौ च स क्रमशस्तनगरवासिनां सर्वेषां सारभृतानि धनादीनि चोरयित्वा सकलानपि निर्धनानकरोतु । परं कोऽपि तं नैव जग्राह । ततश्च सर्वे महाजना मिलित्वा गजान्तिकङ्गत्वा विज्ञपयामासुः । स्वामिन् ! सर्वे वयं चौरेण निर्धनी- . कृताः । अधुनापि यदि चौरनिग्रहो न स्पाचहि वयं केऽपि नाऽत्र स्थास्यामः । वयश्च महाकटे पतिताः स्मः । सत्वरं तन्निग्रहो
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy