________________
तथाहि-हैव भरतक्षेत्रे राजगृहनगरे श्रेणिको नाम राजा राज्य शास्ति । तदीयो महामतिमान् निजपुत्रोऽभयकुमार एव प्रधानोऽस्ति । तस्मिन्नेव नगरे कस्यचित् स्वेनस्य रोहिणीरनामा पुत्रो बभूव । जननान्तरमेव कश्चिन्निमित्तज्ञस्तमालोक्य तस्य मातर- ५ मेवमुक्तवान्-असो ते शिशुश्चारित्रं पालयिष्यति, संसार त्यक्ष्यति तत्र कोऽपि सन्देहो नास्ति । ततःमभृत्येवं मात्रा शिक्षितः
हे पुत्र ! साधुमविधे कदापि त्वया न गन्तव्यम्, न तत्सनिधो स्थातव्यम् । न तेषां पचनादिकं श्रोतव्यम् । यतस्ते बालकान का प्रलोप हठाद् गृहन्ति । सोऽपि शिशुर्मातः शिक्षामनधारितवान् । ततःप्रभृति तथैव कर्नु लग्नः । किञ्च चौरकुले स एव पुत्र:
प्रशस्या भवति यो हि स्तेनकर्मणि निपुणो लोकानां धनानि चोरयन कुटुम्बं पुष्णाति । अतो नैमित्तिकोक-विपरीतलक्षगलक्षित | पुत्रं चाल्यावस्थायामेव मातापितरौ तथा शिशिक्षाते । अथकदा श्रीमहावीरस्वामी चतुर्दश सहस्रमुनिभिस्तथा S पत्रिंशत्सहस्रसाध्वीभिः सह तत्र राजगृहनगरे समवससार । तस्य समवसरण चतुर्निकायदेवैः पृथिवीतः सार्धकोशर योन्नत
विहितम् । तन्मध्ये देवतानाकोटिर्मोपदेशश्रवणेप्नया समागत्य तस्थौ । तथा भव्याशयमनुजादिभिरपि सा परिषद् Xil विभूषिताऽऽसीत् । तत्र द्वादशविवपरिषत्सु शोभिते समवसरणे श्रीमहावीरप्रभुर्धर्मोपदेशं कुन्निवसाप्राप्त देवाधिकारमित्यं
वर्णयन्नासीत् । यथाअणिमिसनयणामणका-साहणा पुप्फदामामिलाणा|चउरंगुलेण भूमि,न छिवंति सुरा जिणाविति ॥१॥
एवमस्या अर्थ:-हे भव्याः देवानामेवानि लगानि जानीत । तेषां नयनयोनिमेषोन्मेलौ न मातः । तया तेषां मनोवाञ्छित
RES