SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ - घमामस्तकं तथा शोणिता कपाणं भ्रमौ तत्याज । यावन्मे कृतकर्मधयो न स्यात्तावन्मया कायोत्सर्ग एव स्थातव्यमिति नि. चित्य यत्र स्थले स मुनिः कायोत्सर्ग कृतवान, तत्रैव गत्वा कायोत्सर्गे निश्चलमनास्तस्थौ । तत्रावसरे सच्छरीरं सुषमाफन्या. शिरच्छेदोद्भुतशोणिते लिप्तमासीत् । तेन लोहितधन वज्रतुण्डाः कीटिकाश्चटिताः, तास्तदङ्गानि क्रमशचालनीसभिभानि कृतवन्त्यः । अप्रार्थे चैपा गाथाधीरो चिलाइपुत्तो, मुइंगलिआहि चालिणि व्व कओ। जो तहवि खजमाणो, पडिवन्नो उसमं अह॥ १ ॥ व्याख्या—धीरसत्वसंपन्नभिनातीपत्रः ( सुगलियादि ) कीरिकाभिर्भक्ष्यमाणथालनीव कृतस्तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम्, शुभपरिणामापरित्यागादिति हृदयम् । अर्थात कायोत्सर्गे स्थितस्य चिलातीपुत्रस्य देहः कीटिकाभिश्चालनीवत्सहन शच्छिद्रः कृतस्तथापि तदङ्ग विह्वलतां नाऽयत् । मनोऽपि नैव क्षुब्ध गिरिरिव निचलतामेव दधौ । ध्यानं न जहाँ । तथा कुर्वन्नेव सद्गतियानलक्षणेन शुभध्यानेन मृत्वा देवगति लेभे। ___ एतेन दृष्टान्तेन जनरेतदेव सारतया ग्राह्यम् ! यत्किल-स्वल्पेनापि तत्त्वज्ञानेन शुद्धश्रद्धावाँश्चिलातीपुत्रो महाक्रूरकर्मापि देवत्वमधिगतवानिति । किश्च तत्वज्ञानं शुद्धभावेन समाराधयतां मोक्षोऽपि करगतप्रायो भवति । अतो हे लोकाः ! यदि यूयं भवाम्बुधि वितीय सहि परिपूर्ण ज्ञानं लभध्वं । येन तस्वज्ञानमासाद्य दुस्तरममुं संसारसागरमक्लेशेन तरिप्पथ । अथ ज्ञानोपरि रोहिणीयचौरस्य ७-कथानकम्--- N .-..-----.....- .. .. --- -. . . .- - --- _..... -- -. .. - . ---
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy