SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ MSRRIERRECTREKHAREL वर्तते, एवे च मां ग्रहीतुं त्वस्या समागच्छन्ति बिरामि ? एनामपि कथं त्यजामि ? यदि न त्यजामि, तर्हि मम जीवितमपि । यास्यति, एवं ध्यायम् स समीपागतांस्तानालोक्य कोशात खरगमाकृष्य तस्याः शिरश्चिच्छेद । तस्याः कान्धं तत्रैवाऽत्याक्षीत् । केवलं सवद्रतधारं तस्या मस्तकं करे कुलाध्ये बघाल । सेऽपि तत्रागत्य तां पुत्री तथावस्थामालोक्य भृशं शोचन्तस्ततः परावर्तमाना गृहमाययुः । अथाऽग्रे गच्छन् स चिलातीपुत्रः कस्यचन वृक्षस्याऽधः कायोत्सर्गे स्थितं साधुमेकमपश्यत् । तस्मिन् काले स: एकस्मिन्करे परद्रतधार मौलिमपरस्मिन शोणिसानं कुपाणं दधान आमीत् । परमागामिशुमभावोदयात्स चौरनायको दुष्टकर्मापि तम्मुनिमेवमप्राक्षीत-भो सुने ! मां धर्म वद । तदा स मुनिरेवमचिन्तयत्-अहो! कोऽप्येष शुभपरिणामको जीवोऽस्ति । यत आत्मकल्याणार्थ धर्म प्रच्छति । इति विचिन्त्य समनिस्तस्मै उपशमविवेकसंदरा धर्माः सन्ति । इत्यपदेश दखा गगनमार्गेणाचलत् । तत्रावसरे तस्य तथाविधश्चमत्कारं वीक्ष्य मनसि दध्यौं–अहो ! कोऽप्यसौ चमत्कारी महाविद्वान दृश्यते । यदयमाकाशमार्गेण गच्छति, इतरे तु पृथिव्यामेव चलन्ति । परमनेन ये " उपशमविवेकसंबरा धर्मा दर्शिता इति तदर्थो मया विचारणीय इति विचारयन् स चौरनायक उपशम इत्यस्य क्रोधो जेतव्यः—यथा क्रोधोपशान्तिर्भपेत्तथा विधेय इति ज्ञातवान् । ततश्च 1 स तदानीमेष मनसि पश्चातापमकरोत् । अहो ! क्रोधवशादेवाहमीदृशमनाचारं श्रीघातात्मकमकार्षम् । यदि मे क्रोधो नाभविष्यत्तहि नरकातिदायिनीय स्त्रीहत्या कदापि मम नैवाभविष्यत् । अतोऽयप्रभृति क्रोयो नैय कर्तव्य इति निश्चितवान् । तथा विधकोऽपि मम नास्ति, विवेकहीनो जनः पशुरुच्यते । मयापि पशुवदेव तस्कृतम् । इत्येवं विचारयता तेन चरिणाद्वारोपरोधः, संवरंशब्द| स्वार्थ इत्यबोधि—अतो मया पावत् संपरो न विहितस्तावन्मे सर्व विफलमैमास्ति । अथैर्ष विचार्य स चिलातीपुत्रः फैरधृतसु
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy