________________
-
4R
-
कर्तुमनेकमुपायमकरोत् । तं मृतभाकण्यं पराग्योदयवशात्सापि दीक्षिता सती चरित्र परिपालयन्ती मृत्वा देवी जाता । तब्युत्वा । तत्रैव नगरे तस्यैव धनावहीष्ठिनी भार्याकुक्षौ पुत्री जाता। सा महासुन्दरी पासीत् । साश्च बालिका चिलातीपुत्रः क्रीडयाभास । क्रमशः सा कन्या यौवनमाप । पूर्वभवसंपन्धवंशात्तस्यां चिलातीपुत्रस्य महाननुरागो जातः । तस्या अपि तस्मिस्तथैव रागो बभूव । ततो रहसि तया सह चिलातीपुत्रः प्रत्यहं विषयसुख भोक्तुं लगः । अथ तयोस्तमनाचारं विदित्वा श्रेष्ठिना चिलातीपुत्रो गेहानिष्काशितः । ससः स चिलातीपुत्रश्चौरसमाजे समागत्य तैः सह मैत्री विधाय चौर्यकरणे निपुणो जातः । क्रिगल्कालानन्तरं । साहसिक महाधीर ज्ञाना सर्वे ते चौराः स्वनायकं चक्रुः । अथैकदा स चौरनायकचोरानेवमुत्राच-अस्या, रात्री राजगृहनगरे धनाढ्यस्य धनातहष्टिनो गृहे चौर्याय गन्तव्यम् । तत्र धनादिकं भवद्भिरेव ग्राह्यम्, या च तस्य सुषमा:भिधाना कन्यास्ति तामानीय मह्यमेव भवद्भिर्दातव्या । इति निश्चित्य तश्चौरैः सह चिलातीपुत्रो राजगृहे तस्यालये समागत्य | सात्रं विधायान्तःप्रविश्य चौरा यथेष्टानि महाहाणि रत्नादिधनानि ग्रन्थि बना चहि निर्जग्मुः सुपमामुत्पाख्य चिलातीपुत्रोऽपि पहिनिरगात् । ततस्तत्कालमेव लोका जागृताचौरचौर इति बुम्बारवञ्चक्रुः । ततस्तेषां पृष्ठ लोकानां कोलाहलमाकर्ण्य कोष्ठगलो | यावत्तत्रागतस्तावचौरा नेशुः । इतस्ततो विलोक्य ततः कोष्ठपालेन निजेश्चतुर्भिः पुत्रैः सह श्रेष्ठी चौरानुपदं तस्यामेव दिशि तुरङ्गारूढोऽधावत् । पृष्ठे समागच्छतस्तान् विलोक्य ते चौरा मार्ग एव तानि धनानि त्यक्त्वा कुत्रापि नेशुः । चिलातीपुत्रस्तु मार्ग हिस्त्रोत्पथेन चचाल । तद्धनानि मार्गे पतितानि सर्वाण्यादाय कोष्ठयालस्ततः परावर्तत । श्रेष्ठी सत्युत्राश्च तसोध्ने स्तेनानुपदं | विलोकयन्तश्चलः। अथ पश्चादागच्छसस्तानालोक्य स तस्कराधीश एवमचिन्मयत । अहो । एषा सुषमा मम प्राणादपि प्रेयसी
3xxsisir