________________
CGT
गाथाप्रसादेनैव यवराजर्षिर्जीवितोऽभूत् । हे राजर्षे । ज्ञानमाहात्म्यं कीडशमिति पश्य, यतस्त्वं ग्राम्योक्तवचनवलादेव जीवनबाऽजातोऽसि, परानप्युपचकर्थ । विशिष्टविधास्तु सस्य परस्य चाधिकभुपकरोति । तत्र किमाश्चर्य इत्येवं गुरुणा भगितो। यवराजर्षिगुरूक्तं सर्वमनुमोदयश्चिरञ्चारित्रम्परिषाल्य स्वायुःक्षये मृत्वा वैमानिको देवोऽभूत् । एतेन दृष्टान्तेन भविकजनरेतज्ज्ञानमवश्यमेव ग्रायम् । यहि अज्ञोक्तेन पद्येन लोकोपकर नमूत्, तर्हि येनाधिकं ज्ञानमर्जितमस्ति, स स्वकीयम्परकीयञ्च किलैहिकमामभिश्च श्रेयो विधातुमर्हति । इति हेतोः सर्वेरेव भव्यज्ञानार्जने यतितव्यम्, ज्ञानस्यैकेनापि चरणेन लाभोऽभूत् ।
तत्रोपशमाद्युपरि चिलातीपुत्रस्य ६-दृष्टान्तःयथा-भवान्तरे चिलातीपुत्रो ब्राह्मणो विद्वानभिमानी जात्यहवारवांश्चासीत् । तेनैकदा राजसभायामीशी प्रतिज्ञाकारि, यो | मां शाखादे जेष्यति तस्याहं शिष्यो भविष्यामीति । अथान्यदा कश्चिन्महाविद्वान जैनमुनिस्तत्रागतः । स राजसभाङ्गत्वा तेन | सह शास्त्रार्थ कृत्वा पर्यन्ते च तम्पराजिसवान् । ततः स प्रतिज्ञानुसारात्तस्य मुनेः शिष्योऽभवत् । परन्तु ब्रामणतया स दीक्षितोऽपि मलादिपरीषई सोतुं नो शक्नुपात् । अपितु सत्र घृगामकरोत् । लोकसमक्षमेवमवोचच्च-अहो ! कीदृशो धर्मः ? यत्र स्नानादि. शुद्धिरपि न विधीयते । इत्थचारित्रम्परिपाल्य स्वायुः सम्पूर्णीकृत्य च मृत्वा स देवो जातः । सतयुत्वा पूर्वजन्मनि मलादिपरीषहघृणाकरणोदिताशुमकर्मावशेषतया राजगृहनगरे धनावहश्रेष्ठिनो गृहे चिलातीनाम्नी काचन तस्य दासी, तस्पाः कुक्षौ । पुत्रत्वेनावतवार । तस्य नाम लोकविलादीपुत्र इति धृतम् । या चैतस्य ब्रामणजन्मानि. भायां सीत, सा च स्त्रमार वशी
FDIT
का