SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पली भक्त्या निजपितरं तं यवराजमुनि वन्दे । तत्रावसरे गुरुणा पृष्टः । कोऽसि १ राजा वक्ति स्वामिन् ! तचैव कुपुत्रोऽस्मि, पुन-18 | रूचे गुरुः किमुच्यते कुपुत्र इति । सतो राक्षा प्रबजिते पितरि यथाजातं तदादितः सर्वमप्यावेदितम् । श्रुत्वापि तद् गुरुणा मोनमेवाश्रितम् । राजावक । हे स्वामिन् ! त्वं धन्योऽसि । त्वं सर्वज्ञतामधिगतोऽसि । यस्त्वमधुना मम मानसीचिन्तामशेषामपाकरोः । तव पुण्यादेव सर्वसिद्धिः सेत्स्यतीत्यादिमिष्टस्निग्धवचसा मंस्तुत्य नमस्कृत्य च स राजा निजावासमाययौ । अथ जावे प्रभाते सैन्यैः सह तत्र गत्वा तस्य दुष्टप्रधानस्य गृहायरोशनदन्त बिशमहाभिनगिन्तीगनावाद । तस्य गृहे यान्युपकरणा- | न्यासन् तानि सर्वाणि सगृहाणि तदीयग्रामादिकानि च निजायत्नान्यकरोत् । तस्य महानर्थकर्तुश्च शूलिकां दातुमाजप्तम् । तच्छृत्वा । दयालुर्यवमुनिर्जीवन्तं तं मोचयामास । अथ यवराजर्षिस्ततो विहत्य कियद्भिर्दिनैः स्वकीयगुर्वन्तिकमाययौ। तत्रागत्य यवराजाधि- । धिवद् गुरुं चवन्दे । गुरुवंक्ति राजर्षे ! संसारिणो मिलित्वा सुखेन समागतोऽसि । साधुर्वक्ति स्वामिन् ! तवानुकम्पनतः सर्व सिद्धम् ॥ पुनर्गुरुणा पृष्टः राजर्षे ! तेभ्य उपदेशः कीदृशो दत्तः । ततो राजर्षिक्ति हे गुरो ! मया मार्गमध्ये गाथात्रयमुपलब्धं तदेवोपदिएम् । परमर्थस्तासां क इत्यहं न येदि । यथाश्रुतं सथोपदिष्टम् । तेषान्तु ताभिर्गाथामिर्महान लामो जातः । तत्रावसरे गुरुणोक्तम् । । हे राजर्षे ! यदि तादृशेनाऽर्थस्तेषां सिद्धस्तहि यो हि तत्त्वमुपदिशति, तेन लोकोपकृतिः कथं न स्यात् । अपि तु स्यादेव, यदुक्तम्-माथायाम" सिक्सियच्वं मणूसेणं, अवि जारिसतारिसं । पेच्छ मुरसिलोगेरि, जीवियं परिरक्खियं ॥१॥" अयमस्या आशया-पामरोक्तमपि यावं वार शिक्षणीयम् । शिक्षित हि किमपि पृथा न जायते । यस्माचावधिषित
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy