________________
कोऽप्युपाय इति विचिन्त्यामात्पेनोक्तः । हे स्वामिन् ! स साधुः संयमपतितोऽस्ति से वंदित्वा पृष्ट्वा वा किं स्यात् । त्वं सर्व पर तदीयं न जानासि अहं तु जानाम्यतस्त्वामेवं कथयामि । एष तु षण्मासाचारित्रभटोऽस्ति । असौ महालोभी खां कपटजालेन । पश्चिवा राज्यमिदं पुनर्ग्रहीतुमत्रागतोऽस्ति । तसो राजोवाच यदि तस्य राज्यलिप्सा वर्तते, तर्हि मुखेनैव तद् गृहात, मनगपि मे तेन दुःखं न स्यात् 1 पुराऽप्येतद्राज्यं तदीयमेवाऽऽसीत् । इत्येवंविधा वाचमाकर्ण्य कुष्टेन मन्त्रिणा राहो | मनसि साधुविषये तथा महती घृणाऽकारि, यथा स राजा निजपितरं तं साधुं हन्तुमियेष । तत्राक्सरे दुष्टधीः स मन्त्री नितरां तुतोष । ततः स राजा निशि कृष्णकम्बलमुपरि निधाय खड्गं गृहीत्वा तं साधुं निहन्तुं निर्ययो । मार्गे गच्छन् | राजा मनस्येवमवधारितवान् । यद्यसौ ज्ञानी मम मानसीं शङ्कामपनेष्यति तर्हि तं न हनिष्यामि, इति निश्चित्य तत्समीपे | अवाऽप्यलक्षितस्तस्थौ । इतश्च स्वासने समुपविष्टो यवराजर्षिः प्रथम क्षेत्रस्वामिनोक्साङ्गाधामपाठीत् । तामाकये राजैयमबुध्यत । अहो ! साधुर्महाज्ञानवानस्ति, येनाऽमुना ममाऽप्रामनं ज्ञातम् । परमेषमेच यथेष मद्भगिन्या विषयेऽप्यपृष्टः सर्वक्ष्यविष्यति तो तस्य परिपूर्णज्ञानिखे निःसंदेहो ममात्मा भविष्यतीत्येवं विचारयन याबदासीत, सावन्मुनिर्वालकोक्तां मोईरमणविषयिक द्वितीयाङ्गाधामपठीत् । तां श्रुत्वा सर्वथा त्रिकालज्ञानवानयमिति निश्चितवान् राजा । यतो हि-तया माथया राजैवमबुध्यत यथा-मम भगिन्येतस्मिन्नेव नगरे कुत्रापि गुप्तस्थले तिष्ठतीति परमेष मुनिस्तत्स्थानादिकमपि यदि प्रकटयेत्तर्हि कृतकृत्यतां प्राप्नुयामिति चिन्वयन याबदासीद्राजा तावन्मुनिः कुम्भकारपठिता तृतीयाङ्गाथाम्पपाठ तामाकर्ण्य राज्ञा निश्चितम् । अहो ! दुष्टो दीर्घपृष्ठप्रधान एव मत्स्वसारमपजई । स एव निजावासे गुप्तस्थितां तामकरोत् महाननथों जातः। तदानीमेव प्रकटीभूय गुरोरन्तिकसुपेत्य
POSSIP