SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ -15-3 चारित्रमग्रहीत् । ततः साधून पठतो विलोक्य सोऽपि पठितुं लग्नः । परं तस्याक्षरमात्रमपि नाऽयातम् । तेन तस्य मनसि महान् खेदोऽभवत् । तं खिनमालोक्य गुरुरूचे भो राजर्षे । कि शोचमि ! त्वया भवान्तरे झार्न नाऽर्जितमतोऽस्मिन भये तब ज्ञान नाध्याप्ति ! न्वया तदर्थ नैव शोचनीयम् । स्व केवलं चारित्रमुपाय संयमादिव्रतादौ साव धानो भव । ततो गुरुणा प्रतिबोधितो यवराजर्षिस्तथैव कर्तु लग्नः। अथैकदा तस्य यवमुनेनिजकुटुम्बपुत्रादिमिलनेच्छा साता। ॐ ततो गुरुमेवमुवाच हे गुरो ! मम निजसंसारिसंपन्धिनो मिलनार्थमिच्छा जायते, यदि ते तत्र गमनायाज्ञा भवेचहि तत्रा हं गच्छेयम् । तच्छ्रुत्वा गुरुणा भणितः सः । हे मुने ! तत्र गमिष्यसि चेत्तर्हि तत्र तानुपदेष्यसि किम् ? यवमुनिरव हे गुरो ! । अहमुपदेष्टुं किमपि नैव जानामि नैव तदर्थ तत्र गन्तुमिच्छा । अहन्तु केवलं तेषां मिलनायैव जिगमिषामि । तदाकये गुरुस्त ६ सत्र गन्तुमादिदेश । ततो गुर्वादिष्टो यवऋषिस्ततो निर्गतः । मार्गे च तस्य मनस्येवं विचारणा जाता । यदाई तत्र यास्यामि तदा पुत्रादयः समेष्यन्ति मम वन्दनार्थ कथविष्यन्ति च, हे गुरो ! किमपि धर्मामुपदिश । तर्हि तान् प्रति किमहमुपदेक्ष्यामि । इत्थं विचिन्तयन् स मुनिः फलपुष्पादिमिः परिपूर्णमेकं यवक्षेत्रमपश्यत् । तत्क्षेत्रस्वामी च परितः परिभ्रमन् दण्डपाणिः स्वक्षेत्र गोपपन्नासीत् । एको गर्दभश्च तत्क्षेत्रस्थयवान् भक्षित तत्समीपे तस्थौ । तस्मिभवसरे रासभमालोक्य तेन क्षेत्रस्वामिना काचिदेका गाथा पठिता आधावसी पधावसी, ममं चावि णिक्खसी । लक्खितो ते मया भावो, जवं पस्थेसि गदहा! ।। १ ।। व्याख्या-रे गदर्भ ! त्वमितस्ततः परिधावसि परिवः प्रेक्षते, क्षेत्रमध्ये प्रवेष्टुमिच्छसि, यवधान्य धरित प्रार्थयसीति - - - - - - -- -- . -..-....--- --.. - --. . - - - -- - -. -.- .
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy